________________
ज्योतिर्निबन्धः ।
वेदाद्यं यातमर्धेन्दुभालयुग्बिन्दु तत्पुनः । मीयनत्यन्तमङ्गाणं मनुर्यस्य नमामि तम् || १ || अभीष्टफलदो देवः सर्वज्ञः परमेश्वरः । आदधातुगणा ध्यक्षः स्थितिं मनसि नः सदा ॥ २ ॥ तिथ्यादिकालावयवस्वरूपां जगत्प्रसू-' त्यादिकहेतुभूताम् । कालत्रयज्ञानविधायिनीं तां वन्देऽहमाद्यामिह शास्त्रदेवीम् ॥ ३ ॥ नारदः— ब्रह्मऽऽचार्यो वसिष्ठोऽत्रिर्मनुः पौलस्त्यरोमशौ । मरीचिरङ्गिरा व्यासो नारदः शौनको भृगुः ॥ ४ ॥ च्यवनौ यवनो गर्गः कश्यपश्च पराशरः । अष्टादशैते गम्भीरा ज्योतिःशास्त्रप्रयोजकाः || ५ || वराहमिहराचार्यः श्रीपतिः सत्यभास्करौ । लल्लः सूरिर्ब्रह्मगुप्तो वैद्यनाथ रेणुकः ॥ ६ ॥ एषां शास्त्राणि संवीक्ष्य सारमदाय यत्नतः । तदुक्तवचनैः कुर्वे फलग्रन्थं मनोरमम् || ७ || यथैवारोपयत्येकं श्रेयोर्थी सद्द्भुमं पथि । सत्स्वारामेषु शास्त्रेषु तथैनां विद्धि मत्कृतिम् * || ८ || गर्गः - धूर्तदुर्जनविद्वेषिकृतघ्नानां कदाचन । न प्रकायमिदं शास्त्रं रहस्यं केवलं यतः ॥ ९ ॥ तथा च भास्करः - दिव्यं ज्ञानमतीन्द्रियं यदृषिभिर्ब्राह्मं वसिष्ठादिभिः पारम्पर्यवशाद्रहस्यमवनीं नीतं प्रकाशं यतः । नैतद्वेषिदुरुक्तदुर्जनदुराचाराचिरावासिनां स्यादायुः सुकृतक्षयो मुनिकृतां सीमामिमामुज्झताम् ॥ १० ॥
इति श्रीज्योतिर्निबन्धे शास्त्रोपनयनाध्यायः ॥
अथ ज्योतिःशास्त्रप्रशंसा ||
आष्टिषेणिः - वेदेषु विद्यासु च ये प्रदिष्टा धर्मादयः कालविशेषतोऽर्थाः । ते सिद्धिमायान्त्यखिलाच येन तद्वेदनेत्रं जयतीह लोके ॥ १ ॥ मूलसूत्रे वेदेषु विद्यासु च ये प्रदिष्टा कालानुपूर्वा विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञम् || २ || नारदः - विनैतदखिलं श्रौतस्मार्त
* ग. पुस्तके—गङ्गातोयं काचकूप्यादिसंस्थं ग्राह्यं यद्वतद्वदे ( षोऽस्म ) मदीयम् (यः) ग्रन्थो यस्माव्यासवर्गादिशास्त्रपोकं तत्सं नूनमत्रास्ति नान्यत् ।। ९ ।।
१ क. म. मम । २ ख. जवनाचा । ३ ग. तो माठरोग । ४ ग. मायं प्रवक्ष्यति । ग्रन्यं ज्योतिनिबन्ध ख्यं महार: श्रीशिवो नृपः । ५ग, बेदा हि यज्ञाथमभिप्रवृत्ताः का' |
Aho! Shrutgyanam