________________
ज्योतिर्निबन्धः ।
अथ निर्घातलक्षणम् ।
नारद: - वायुनाऽभिहतो वानस्पति क्षिती । यदा दीप्तः स्वगुरुतः' स निर्वातोऽतिदोषकृत् ॥ १ ॥ निवोदये नेटः क्षितीशानां विनाशकः । आयामाला पौरजन शूद्राणां चैव हानिदः || २ || आमध्याह्नात्तु विप्राणां नेष्टो राजोपजीविनाम् । तृतीययामे वैश्यानां जलजानामनिष्टः || ३ || चतुर्थे चार्थनाशाय संध्यायां हन्ति संकरान् । आये यामे सस्यहानिर्द्वितीये तु पिशाचकान् || ४ || हन्त्यर्धरात्रे तुरगांस्तृतीये शिल्पि लेखकान् । चतुर्थ पामे निर्वातः पतन्हन्ति तरूञ्जनान् || ५ || भीमजर्जर शब्दः स यत्र तत्र दिगीश्वरम् ॥ ६ ॥ इति निर्घातलक्षणम् ।
अथ दिग्दाहलक्षणम् ।
नारद: – दिग्दाहः पीतवर्णवेशितीयानां भयप्रदः । देशनाशायात्रिर्णोऽरुनिलदः ॥ १ ॥ धूम्रः सस्यविनाशाय कृष्णः शस्त्रभयप्रदः । प्राग्दाहः क्षत्रियाणां च नरेशानामनिष्टः || २ || आग्नेय्यां युवराजस्य शिल्पिनामशुभप्रदः । पीडां व्रजन्ति यान्यायां मूर्खवैश्यनराधमाः || ३ || नैर्ऋत्यां दिशि चोराश्च पुनर्भूप्रमदागणाः । प्रतीच्यां कृषिकारथ वायव्यां पशुजातयः ॥ ४ ॥ सौम्ये विमदिगीशाथ वैश्याः पाखण्डिनोऽखिलाः । निर्मलं स्वमृक्षगणं प्रदक्षिणगतोऽनिलः || ५ || दिग्दाहः स्वर्णवर्णाभो लोकानां मङ्गलप्रदः || ६ || इति दिग्दाहलक्षणम् ।
२६५
अथ रजोलक्षणम् ।
नारद: -- सितेन रजसा बना दिग्ग्रामवनपर्वताः । यदा तदा भवन्त्येते निधनं यान्ति भूमिपाः || १ || धूमः समुद्भवेयस्यां तस्यां दिशि विनाशनम् । तत्रतत्रस्थजन्तूनां हानिदः शस्त्रकोषः || २ || मन्त्रिजनपदानां च व्याविदं चासितं रजः । अकोंदये विजृम्भेत गगनं स्थगयेदपि || ३ || दिनद्वयं च त्रिदिनमत्युग्रभयदं रजः । रजो भवेदे करावं नृपं हन्ति निरन्तरम् || ४ || परचक्रागमो न स्याद्विरात्रं सततं यदि । क्षामं डमरमात स्त्रिरात्रं सततं यदि ||५|| ईतिर्दुभिक्षमतुलं यदि रात्रिचतुष्टयम् । निरन्तरं पञ्चरात्रं महाराजविनाशनम् । ऋतावन्यत्र शिशिरात्संपूर्ण फलदं रजः || ६ |
इति रजोलक्षणम् ।
३४
Aho! Shrutgyanam