________________
२६३
ज्योतिर्निवन्धः । त्साऽङ्गनानामनिष्टदा । वर्तुलोल्का पुरं हन्ति च्छत्राकारा पुरोहितम् ॥ २५ ॥ वंशगुल्मलताकारा राष्ट्रविद्रावणी तथा । सूकरव्यालसदृशा खण्डाकारा च पापदा । इन्द्रचापनिभा राज्यं खे नता हन्ति तोयदम् ॥ २६ ॥
इत्युल्कालक्षणम् ।
अथ परिवेषलक्षणम् । नारदः-किरणा चायुनिहता मूर्छिता मण्डलीकृताः । नानावर्णाकृतयस्ते परिवेषाः शशीनयोः ॥ १॥ ते रक्तनीलपाण्डुरकपोताभ्राभकापिलाः । सपीतशुक्लवर्णाश्च प्रागादिदिक्षु वृष्टिदाः ॥ २ ॥ मुहुर्मुहुः प्रलीयन्ते न संपूर्णफलप्रदाः। शुभास्त्वविकलाः स्निग्धाः क्षीरतलाम्बुसंनिभाः ॥ ३॥ चापशृङ्गाटकपृथुक्षतजारुणभाः शुभाः । अनेकवृत्तवर्णश्च परिवेपो नपान्तकृत् ॥ ४ ॥ अशोकपुष्पसंकाशो धूमाभः कलहप्रियः । मयूरपत्रसंकाशः पीतवर्णोऽतिवृष्टिकृत् ॥ ५॥ अहर्निशं प्रतिदिनं चन्द्रार्कावरुणौ यदा । परिविष्टौ नृपवधं कुरुतो लोहितौ यदा ॥ ६ ॥ द्विमण्डलश्चमूनाथनृपनो यस्त्रिमण्डलः । परिवेषगतः सौरिः क्षुद्रधान्यविनाशकृत् ॥ ७ ॥ रणकृभूमिजो जीवः सर्वेषामामयप्रदः । ज्ञः सस्यहानिदः शुक्रा नृपाणां कलहप्रदः ॥८॥ परिवेषगतः केतुर्दुर्भिक्षकलहप्रदः। पीडां नृपवधं राहुर्गर्भच्छेदं करोति च ॥ ९॥ द्वौ ग्रहौ परिवेषस्थौ क्षितीशकलहप्रदौ । कुर्वन्ति कलहानर्थे परिवेषगतात्रयः ॥१०॥ चत्वारः परिवेषस्था नृपस्य मरणप्रदाः। परिवेषगताः पञ्च जलप्रलयदा ग्रहाः ॥ ११ ॥ एवं वक्रग्रहास्तेषामेवं फलनिरूपणम् । नपहानिः कुजातीनां परिवेषे पृथक् फलम् ॥ १२ ॥ परिवषेऽपि धिष्ण्यानां फलमेवं द्वयोस्त्रिषु । परिवेषो द्विजादीनां नेष्टः प्रतिपदादिषु ॥ १३ ॥ पश्चन्यादिषु तिसृषु ह्यशुभो नृपतेस्तदा । अष्टम्यां युवराजस्य परिवेषोऽप्यनिष्टदः ॥ १४ ॥ ततस्तिसृषु तिथिषु नपाणामशुभप्रदः। पुरोहितस्य द्वादश्यां विनाशाय भवेदसौ ॥१५॥ सैन्यक्षोभस्त्रयोदश्यां नृपरोधो ह्यथापि वा । राजपत्न्याश्चतुर्दश्यं परिवेषो गदप्रदः॥१६॥ परिवेषः पञ्चदश्यां क्षितीशानामनिष्टदः। परिवेपस्य मध्ये वा बाह्ये रेखा भवेद्यदि॥१७॥स्थायिनां मध्यमा नेष्टा यायिनां पार्श्वसंस्थिता । प्रावड़तौ च शरदि परिवेषो जलप्रदः ॥ १८ ॥ प्रायेणान्येषु ऋतुषु तदुक्तफलदायिनः ॥ १९ ॥
इति परिवेषलक्षणम् ।
Aho! Shrutgyanam