SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २६२ श्रीशिवराजविनिर्मितो अथोल्कालक्षणम् । नारदः-स्वर्गच्युतानां रूपाणि यान्युल्कास्तानि वै भुवि । धिष्ण्योल्काविद्युदशनिस्ताराः पञ्चविधाः स्मृताः ॥ १॥ सम्यक् पञ्चविधानं च वक्ष्यते लक्षणं फलम् । पाचयन्ति त्रिभिः पर्धिष्ण्योल्काशनिसंज्ञिताः ॥ २॥ विद्युत्षड्भिरहोभिश्च तारा तद्वत्फलप्रदा । फलपाककरी तारा विष्ण्याख्याऽर्धफलप्रदा ॥३॥ उल्काविद्युदशन्याख्याः संपूर्णफलदा नृणाम् । अश्वेभोष्ट्रपशुनृषु वृक्षक्षोणीषु च क्रमात् ॥४॥ विदारयन्ति(न्ती) पतिता स्वनेन महताऽशनिः । जनथित्री च संत्रासं विद्युद्वयोम्नि ततः स्फुटम् ॥ ५॥ वक्रा विशाला ज्वलिता पतन्ती वनराजिषु । धिष्ण्या सपुच्छा पतति ज्वलिताङ्गारसंनिभा ॥६॥हस्तद्वयप्रमणा सा दृश्यतेऽतिसमीपतः। ताराब्जतनुवच्छुक्ला हस्तदीघोम्बुजारुणा ॥७॥ ऊ यात्यथवा तिर्यगधो वा गमनान्तरे। उल्का शिरोविशाला तु पतन्ती वर्धते त(येत्त) नूम् ।।८॥ दीर्घपुच्छा भवेत्तस्या भेदाः स्युर्वहवस्तथा । पीडाथोष्ट्राहिगोमायुखरगोगजदष्टिकाः॥९॥ कपिगोधाधूमनिभा विविधाः पापदा नृणाम् । अश्वेभचन्द्ररजतवृषहंसध्वजोपमाः॥१०॥ वज्रशवस्वस्तिकाब्जरूपाः शिवसुखाप्रदाः। निपतन्ती स्वराद्वह्नौ(?) राजराष्ट्रक्षयाय च।।११॥यद्यम्बरे निपतति लोकस्याप्यतिविभ्रमम् । यद्यर्केन्दू संस्पृशति तत्तद्भूमिप्रकम्पनम् ॥ १२ ॥ परचक्रागमभयं जनानां क्षुद्भयं जलात् । अर्केन्द्रोरपसव्योल्का पौरेतरविनाशदा ॥ १३ ॥ उदयास्तमयेऽर्केन्द्रोः परतोल्का शुभप्रदा । सितरक्ता सिता पीता सोल्का हन्ति द्विजादितः ॥ १४ ॥ सितोदितोभये पार्थे पुच्छे दिक्षु दिनादिषु । पतितोल्का ऋक्षनिभा विप्रादीनामनिष्टदा ॥ १५ ॥ तारा कुम्भनिभा स्निग्धा भूभुजां तु शुभप्रदा । नीला श्यामाऽरुणा चाग्निवर्णाऽशुभभयप्रदा ॥ १६ ॥ संध्यायां वह्निपीडा च दलिता राज्यनाशनम् । नक्षत्रग्रहभेदे च तद्वर्णानामनिष्टदा ॥१७॥ चरधिष्ण्येषु पतिता स्त्रीणां चोल्का भयप्रदा । क्षिप्रभेषु विशां पीडा भूपतीनां स्थिरेषु च ॥ १८ ॥ मृदुभेषु द्विजातीनां दारूणां दारुणेषु च । उग्रभेषु च शूद्राणां परेषां मिश्रभेषु च ॥ १९ ॥ राज्यराष्ट्रविनाशाय प्रासादप्रतिमासु च । गृहे तत्स्वामिनां पीडा नृपाणां पर्वतेषु च ॥२०॥ दिक्षु तत्तद्दिगीशानां कर्षकाणां स्थलेषु च । प्राकारे परिखे वाऽपि द्वारि तत्पौ(त्पु)रमध्यमे ॥ २१ ॥ परचक्रागमभयं राज्यपौरजनक्षयः । गोष्ठे गोस्वामिनां पीडा शिल्पकानां जलेषु च ॥ २२ ॥ राजहन्त्री तन्तुनिभा इन्द्रध्वजसमाऽथवा । प्रतीपगा राजपत्नी तीर्थगा च चमूपतिम् ॥ २३ ॥ अधोमुखी नृपं हन्ति ब्राह्मणानूर्ध्वगा तथा । वृक्षोपमा पुच्छनिभा जनसंक्षोभकारिणी ॥ २४ ॥ प्रसर्पिणी या सर्पव Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy