________________
ज्योतिर्निबन्धः ।
२६१
दूषिते । आशिषो वाचनं कृत्वा ब्राह्मणान्भोजयेच्छुचिः ॥ ४॥ लाभदा कुड्यगोधाऽत्र शुभदा व्यत्यये व्ययः ॥ ५ ॥
इतीन्द्रलुप्तशान्तिः ।
अथ नानाविधोत्पातशान्तिः ।
नारदः – देवता यत्र नृत्यन्ति पतन्ति प्रज्वलन्ति वा । मुहू रुदन्ति गायन्ति पस्वियन्ति हसन्ति च ॥ १ ॥ वमन्त्यग्निं तथा धूमं स्नेहं रक्तं पयो जलम् । अधोमुखाश्च तिष्ठन्ति स्थानात्स्थानं व्रजन्ति वा ॥ २ ॥ एवमाद्याच दृश्यन्ते विकाराः प्रतिमासु च । गन्धर्वनगरं चैव दिवा नक्षत्रदर्शनम् ॥ ३ ॥ महोल्कापतनं काष्ठतृणरक्तमवर्षणम् । गन्धर्वगेहं दिग्धूमं भूमिकम्पं दिवा निशि ॥४॥अनग्नौ च स्फुलिङ्गाः स्युर्ज्वलनं च विनेन्धनम् । निशीन्द्रचापं मण्डूकः शिखरे श्वेतवायसः || ५ || दृश्यन्ते विस्फुलिङ्गाश्च गोगजाश्वोष्टगात्रतः । जन्तवो द्वित्रिशिरसो जायन्ते वा वियोनिषु ॥ ६ ॥ मतिसूर्याश्चतसृषु स्युर्दिक्षु युगपद्रवेः । जम्बूक ग्रामसंवेशः केतूनां च प्रदर्शनम् ॥ ७ ॥ काकानामाकुलं रात्रौ कपोतानां दिवा यदि । अकाले पुष्पिता वृक्षा दृश्यन्ते फलिता यदि ॥ ८ ॥ कार्य तच्छेदनं तत्र ततः शान्तिर्मनीषिभिः । एवमाद्या महोत्पाता बहवः स्थाननाशदाः ॥ ९ ॥ केचिन्मृत्युप्रदाः केचिच्छत्रुभ्यश्च भयमदाः । मध्याद्भयं यशो मृत्युः क्षयः कीर्तिः सुखासुखम् ॥ १० ॥ ऐश्वर्यं धनहानिच मधुच्छत्रं च वल्मि (ल्मी) कम् । देवालये स्वगृहे वा शान्यां पूर्वतोऽपि वा ॥ ११ ॥ कुण्डं लक्षणसंयुक्तं कल्पयेन्मेखलायुतम् । गृह्योक्तविधिना तत्र स्थापयेच्च हुताशनम् || १२ || जुहुयादाज्यभागान्तं पृथगष्टोत्तरं शतम् । यत इन्द्र भयामहे स्वस्तिदाघोरमन्त्रकैः । समिदाज्यचरुत्रीहितिलैर्व्याहृतिभिस्तथा ॥ १३ ॥ कोटिहोमं तदर्थं वा लक्षहोममथापि वा । तथा वित्तानुसारेण तन्न्यूनाधिककल्पना ॥ १४ ॥ एकविंशतिरात्रं वा पक्षं पक्षार्धमेव वा । पञ्चरात्रं त्रिरात्रं वा होमकर्म समारभेत् ।। १५ ।। दक्षिणां च ततो दद्यादाचार्याय कुटुम्बिने । गणेशक्षेत्रपालार्कदुर्गाक्षोण्यङ्गदेवताः ॥ १६ ॥ तासां प्रीत्यै जपः कार्यः शेषं पूर्ववदाचरेत् । ऋत्विग्भ्यो दक्षिणां दद्यात्पोडशभ्यः स्वशक्तितः ॥ १७ ॥
इति नानाविधोत्पातशान्तिः ।
Aho! Shrutgyanam