________________
ज्योतिर्निबन्धः ।
२५५
दत्ते भृगुर्वदति ॥ २३ ॥ पल्लीसरटयोर्वाऽपि युग्मम शुभे पतेत् । दंपत्योर्जायते प्रीतिर्निन्द्यभागे वियोगिता ॥ २४ ॥
अथ सरटपतन फलम् |
नाशः शीर्षे मुखे हानिः पृष्ठे लाभो भयं हृदि । दक्षे रोगः शुभं वामे सरटस्य प्रपातनात् || १ || हंसाया उत्तमा जीवाः कोपाविष्टास्तु राज्यदाः | सरटाशीर्षे पतिता विदाः स्मृताः || २ || गोधा कुक्कुटसर टोलूका ध्वाङ्क्षाः कपोतका वाऽपि । निष्कारणं नरस्य मस्तकचटितौ क्षतिं कुर्युः ॥ ३ ॥ पल्लीसरगोधाद्याः शकृन्मूत्रं च कुर्वते । शरीरे यस्य तस्याऽऽशु दुःखं चैव महद्भयम् ॥ ४ ॥ कृकलासः पतेद्यस्य मूर्ध्नि तद्विघ्नशान्तये | मृत्तसंजीवन विद्यां जन्मण्डितमस्तकः ॥ ५ ॥
अथ पल्लीशब्दफलम् ।
वित्तं ब्रह्मणि कार्यसिद्धिरतुला शक्रे हुताशे भयं याम्ये मित्रवधः क्षयश्च निर्ऋतौ लाभः समुद्रालये । वायव्यां वरवस्त्रमनमतुलं सौम्येऽर्थलाभो वं चैशान्यां गृहगोधिकाऽर्थजननी त्रासस्त्वधः शब्दिता ॥ १ ॥
मरणं प्रोक्तं मघा तु क्षेमदा भवेत् || २ || पूर्वा तु मरणं चैव उत्तरा हस्त एव च । चित्रा स्वातिश्व शुभदा विशाखा धननाशनम् || ३ || अनुराधा राज्यदा स्याज्ज्येष्ठायां कष्टमेवच । मूले चैव तथा राज्यं पूर्वाषाढा तथा शुभा ॥ ४ ॥ उत्तरा रोगमायाति ह्यभिजिद्धनसंपदः । श्रवणे पुत्रलाभश्च धनिष्ठा राज्यमेव च ॥ चारुणे धनहानिः स्याद्रोगो दुःखं भयं तथा । पूर्वोत्तरा रेवतीषु हानिश्चैव प्रजायते॥ ६ ॥ अथ लग्नफलम् ।
मेषे च शुभदा भोक्ता वृषे हानिस्तथैव च । मिथुने रोगसंप्राप्तिः कर्के कलह एव च ।। १ ।। सिंहे स्यात्फललाभाय कन्यायां तु धनक्षयः । तुलायां धनलाभश्च धनलाभश्च वृश्चिके ||२|| धने ज्ञानमवामोति मकरे वस्त्रलाभदा । कुम्भे हानिश्च विज्ञेया मीने शोकः प्रजायते ॥ ३ ॥ नैधने चैव जन्मर्क्षे [ संप्रोक्ता ] विषनाडिका । क्रूरलग्ने लग्नफलमिति प्रोक्तं शुभाशुभम् ॥ ४ ॥
अथ पल्लीसरटशान्तिः ।
मृत्युयोगे दग्धदिने क्रूरेऽह्नि यमकण्टके । चन्द्रेऽष्टमे नैधने च जन्म विषनाडिका ॥ १ ॥ क्रूरग्रहे क्रूर लग्ने क्रूरैर्यदि निरीक्षिते । अष्टमस्थे क्रूरयुते विष्टिवैधृतिसंयुते । स्पर्शमात्रे तयाः सद्यः सचैल स्नानमाचरेत् || २ || दुर्निमित्ते तयोर्जाते निष्फलं जायते ध्रुवम् । पञ्चगव्यं प्राशयित्वा कुर्यादाज्यावलोकनम् ॥ ३ ॥ अशक्तो वाऽपि शक्तो वा यदीच्छेदात्मनः शुभम् । पुण्याहवाचनं कृत्वा शान्तिकर्म समाचरेत् ||४|| प्रतिरूपं सुवर्णेन कुर्याद्वित्तानुसारतः । रक्तवस्त्रेण संवेष्टय गन्धपुष्पैः
Aho! Shrutgyanam