________________
२५२
श्रीशिवराजविनिर्मितो
खोपशान्तये । अजपादे नरो यस्तु पञ्चत्वमुपगच्छति ॥ ९ ॥ काञ्चनं वेदविप्राय दद्यात्तत्कुलशान्तये । उत्तराभाद्रनक्षत्रे मृतिः स्याद्यस्य कस्यचित् ॥१०॥ गोद्वयं सतिलं दद्याद्धनहानिप्रशान्तये । अन्तिमे मरणं यस्य गृहे यदि पुनम॒तिः । सुवर्णदक्षिणां दद्यात्कृष्णवस्त्रमथापि वा ॥ ११ ॥
इति पञ्चकशान्तिः।
अथ त्रिपुष्करयोगः। भूषालवल्लभे-रविमन्दभौमवारे भद्रा तिथिस्त्रिपादके धिष्ण्ये । योगस्त्रिपुष्कराख्यस्त्रिपादके यमलनामा स्यात् ॥ १॥ रत्नकोशे-गुरुभौममन्दवारे भद्रायां विषमपाद: । योगस्त्रिपुष्करोऽयं त्रिगुणफलो यमलभे द्विगुणः ॥ २ ॥ गर्ग:पञ्चभे पञ्चगुणितं त्रिगुणं च त्रिपुष्करे । यमले द्विगुणं सर्व हानिवृद्धयादिकं भवेत् ॥ ३ ॥ तिथिर्भद्रा त्रिपादर्स जीवार्कारैत्रिपुष्करः । योगस्त्रिगुणफलदो वृद्धा नष्टे हृते मृते ॥ ४ ॥ ज्योतिष्प्रकाशे-नष्टं दृष्टं मृतं घातं कलहो डिम्भ एव च । उपागतश्च योऽत्र स्यात्रिदिनं सोऽनुवर्तते ॥ ५॥
इति त्रिपुष्करयोगः।
अथ त्रिपुष्करशान्तिः। त्रिपुष्करे त्रयः कार्याः पुत्तला द्वौ द्विपुष्करे । मृतस्य च समीपे तु स्थाप्याः पिष्टमयास्ततः ॥ १॥ कार्यो दाहस्तु तत्साध सूतकान्ते तु शान्तिकम् । कृत्वा गाश्च हिरण्यं च दद्यादानं च शक्तितः ॥२॥ प्रेतखण्डे-त्रिपुष्करमते दद्याद्गोत्रयं मूल्यमेव च । द्विपुष्करे च गोयुग्मं ततो दाहो न दोषकृत् ॥ ३ ॥
__इति त्रिपुष्करशान्तिः।
अथ भावकाष्टकम् । वैशाखे कृष्णपक्षे स्यादष्टमी तिथिरुत्तमा । नवमी दशमी तद्वत्तिथिरेकादशी तथा ॥ १ ॥ द्वादशी तत्परा चैव भूतामा च विशेषतः । ज्येष्ठस्याऽऽद्या शुभा तद्वद्भूतमातमहोत्सवः। सुतकं विद्यते चात्र लोकस्य सकलस्य च ॥२॥ धनिष्ठापञ्चकं यद्वर्जनीयं शुभेप्सुभिः । तथैवाष्टासु तिथिषु वर्जनीयं प्रयत्नतः ॥ ३ ॥ विवाहमङ्गलादीनि कुर्यात्कर्माणि मानवः । श्राद्धादिसकलं कार्य नात्र कार्या विचारणा ॥४॥
इति भावकाष्टकम् ।
Aho! Shrutgyanam