________________
ज्योतिर्निबन्धः ।
२४९
कुर्यात्तत्तद्दोषस्य शान्तये || २ || पूषाश्विनां गुरोः सार्पमघाचित्रेन्द्रमूलभे । एषु ऋक्षेषु जातस्य कुर्याद्भोजननं तथा || ३ || जन्म वा त्रिजन्म शुभे वारे शुभे दिने । कृत्वाऽभ्यङ्गादिकं सर्व गृहालंकारपूर्वकम् ॥ ४ ॥ गोमयेनोपलिप्याथ गृहस्येशानकोणके । पङ्कजं कर्णिकायुक्तं रजोभिः श्वेतवर्णः ॥ ५ ॥ ब्रीहींस्तत्र विनिक्षिप्य यथावित्तानुसारतः । नवशूर्पं तु तन्मध्ये रक्तवस्त्रं मसौरयेत् || ६ || स्नापयित्वा शिशुं तत्र पुनः सूत्रेण वेष्टयेत् । प्राङ्मस्तकमवाक्पादं तिलगर्भगतं शिशुम् || ७ || गौमुखं दर्शयित्वा तु पुनर्जातं तु गोमुखात् । विष्णुयोनिमिति सूक्तेन गव्येन स्नापयेच्छिशुम् || ८ || गवामङ्गेषु विप्रेण गवामङ्गेषु संस्पृशेत् । विष्णोः श्रेष्ठेति मन्त्रेण गौः प्रसूतं तु बालकम् ॥ ९ ॥ साचास्तं समादाय पश्चान्मात्रे ददत्पिता । माता जघन्यभागस्थं शिशुमानीय तन्मुखात् || १० || ततः पित्रे तदा दद्यात्ततो मात्रे प्रदापयेत् । वस्त्रे स्थाप्य पितास्याथ पुत्रस्य मुखमीक्षयेत् ॥ ११ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च संयुतम् | आपोहिष्ठादिभिर्मन्त्रैरभिषिचेत्ततः शिशुम् ||१२|| मूर्ध्नि चाऽऽघ्राय तत्पुत्रं तन्मन्त्रेण तदा पिता । अङ्गादङ्गात्संभवसि हृदयादभिजायसे || १३ || आत्मा वै पुत्रनामाऽसि स जीव शरदां शतम् । मूर्ध्नि त्रिवारमाघ्राय तं शिशुं स्थापयेत्ततः || १४ || पुण्याहं वाचयेत्पश्चाद्ब्राह्मणैर्वेदपारगैः । दरिद्रायाथ विप्राय तां गां चाभ्यर्च्य दापयेत् ॥ १५ ॥ गोवस्त्रस्वर्णधान्यादि दद्यादर्घादितः क्रमात् । यथाशक्ति धनं दद्याद्ब्राह्मणेभ्यस्तदा पिता ।। १६ ।। ततो होमं प्रकुर्वीत स्वस्वशाखोक्तमार्गतः । उल्लेखनादिकं कृत्वा चाऽऽज्यभागान्तमाचरेत् ।। १७ ।। होमस्येशानदिग्भागे धान्योपरि घटं शुभम् । पञ्चगव्यं घटे स्थाप्य तिलांस्तत्र वि निक्षिपेत् ॥ १८ ॥ क्षीरद्रुमकपायांश्च पञ्चरत्नानि निक्षिपेत् । वस्त्रयुग्मेण संस्थाप्य गन्धादिभिरथार्चयेत् ।। १९ ।। विष्णुं वरुणमभ्यर्च्य प्रतिमां च विधानतः । यत इन्द्रादिभिर्मन्त्रैः कुम्भं स्पृष्ट्वाऽभिमन्त्रयेत् ॥ २० ॥ दधिमध्याज्ययुक्तेन होमं कुर्याद्विधानतः । आपो हि ष्ठेति तिसृभिरप्सु मे सोम इत्यथ ॥ २२ ॥ तद्वष्णोः परमं पदमश्रीभ्यां ते च सूक्ततः । ऋग्भिराभिः प्रत्युवं वाऽष्टाविंशतिसंख्यया ।। २२ ।। अशक्तश्चाष्टसंख्यं वा दधिमध्वाज्यसंयुतम् । आदित्यादिग्रहाणां च होमं कुर्यात्समन्त्रकम् ।। २३ ।।
1
इति गोप्रविधिः ।
३२
१- व. ड्रोभोजनं । २.क. "साम' । २ ख. गोमूत्रं ।
Aho! Shrutgyanam