________________
ज्योतिर्निबन्धः ।
२४७
अभिषेचनपूर्वाऽत्र विप्रपूजा स्मृता शिवे ॥ ७ ॥ ततोऽभिगम्य गोविन्दशूलि - नोश्व निकेतनम् । तूर्याणां च निनादेन जयघोषेण पार्वति ॥ ८ ॥ पूजाविधिं समाप्यैवं सर्वोपस्करसंयुतम् । प्रार्थयेद्देवदेवेशौ लक्ष्मीशैलसुतेश्वरौ ॥ ९ ॥ दण्डवत्प्रणिपातेन वन्दनीयौ पुनःपुनः । ततः स्वगृहमागत्य ब्राह्मणान्भोजयेत्सुधीः ॥ १० ॥ तोषयेदक्षिणादानैर्यथाशक्ति वरानने । एवं कृते विधाने विघ्ननाशो भवेद्ध्रुवम् । तुष्टिदं पुष्टिदं नृणां विधानं तत्र सुन्दरि ॥ ११ ॥
तु
इत्येकनक्षत्रजननशान्तिः ।
अथ कृष्णचतुर्दशीशान्तिः ।
मन्दरस्थं सुखासीनं गर्ग वरमुनिं शुभम् । नमस्कृत्य तु पमच्छ शौनको मुनिपुंगवः || १ || शान्तिकर्माणि सर्वाणि त्वत्तो जानाम्यहं पुरा । अधुना श्रोतुमिच्छामि कृष्णपक्षचतुर्दशीम् || २ || दिवा वा यदि वा रात्रौ प्रसूतेः किं फलं वद । कृष्णपक्षे चतुर्दश्यां प्रसूतेः षड्विधं फलम् ॥ ३ ॥ चतुर्दशीं च षड्भागां कुर्यादादौ शुभं स्मृतम् । द्वितीये पितरं हन्ति तृतीये मातरं तथा ॥ ४ ॥ चतुर्थे मातुलं हन्ति पञ्चमे वंशनाशनम् । षष्ठे तु धनहानिः स्यादात्मनो वंशनाशनम् ।। ५ ।। तस्मात्सर्वप्रयत्नेन शान्ति कुर्याद्विधानतः । आचार्य वरयेद्धीमान्पुत्रदारसमन्वितम् || ६ || स्वकर्मनिरतं शान्तं श्रोत्रियं वेदपारगम् । सर्वालंकारसंयुक्तं सर्वलक्षणसंयुतम् ॥ ७ ॥ ब्राह्मणानृत्विजश्चैव स्वस्तिवाचनपूर्वकम् । रुद्रोऽधिदेवता तस्याः कर्षमात्रसुवर्णतः ||८|| तदर्धार्धेन वा कुर्याद्वित्तशाठ्यं न कारयेत् । प्रतिमां कारयेच्छं भोः सर्वलक्षणसंयुताम् । वृषभे च समासीनं वरदाभयपाणिनम् ॥। ९ ॥ शुद्धस्फटिकसंकाशं श्वेतमाल्याम्बरान्वितम् | त्र्यम्बकेण च मन्त्रेण पूजां कुर्याद्विधानतः ॥ १० ॥ स्थापयेच्चतुरः कुम्भांश्चतुर्दिक्षु यथाक्रमम् । पुण्यतीर्थजलोपेतान्धान्यस्योपरि विन्यसेत् ॥ ११ ॥ तन्मध्ये स्थापयेत्कुम्भं शतच्छिद्रसमन्वितम् । पञ्चमृत्पञ्चरत्नानि पञ्चत्वक्पञ्च पल्लवान् ॥ १२ ॥ पञ्चधान्यं सुवर्णं च तत्तन्मन्त्रैर्विनिक्षिपेत् । शतौषधानि निक्षिप्य श्वेतवस्त्रैश्च वेष्टयेत् ||१३|| सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु यजमानस्य दुरितक्षयकारकाः || १४ || शेषं मूलशान्तिवत् ॥
इति कृष्णचतुर्दशीशान्तिः ।
Aho! Shrutgyanam