________________
ज्योतिर्निबन्धः ।
२४१
मूलमुच्यते ॥३॥ अभुक्तमूलं गण्डान्तं नाडिकानां चतुष्टयम् । तच्चैन्द्रान्त्यघटीद्वन्द्वं मूलाधं द्वन्द्वमेव च ॥ ४॥
इत्यभुक्तमूलविचारः।
अथ मूलसार्पजातफलम् । कात्यायनसूत्रे-~~मूलस्य प्रथमेंऽशे जातः पितुनिष्टो द्वितीये मातुस्तृतीये च धनस्य चतुर्थे कुलशेषकावह आत्मनः पुण्यभागी स्यादिति । वसिष्ठः --जातापत्यं पितरमथवाऽऽत्मानमाये च पादे युग्मे धात्री हरति च धनं भ्रातरं वा सतीये । पादे तुर्ये शुभमतितरां राज्यसाम्राज्यलक्ष्मी मूले जातं वितरति तथा काद्रवेये पतीपम् ॥ १॥ ब्रह्मपुराणे-मूलांशे प्रथमे मातुर्द्वितीये च पितुस्तथा । तृतीये धनधान्यस्य नाशस्तुर्ये धनागमः॥ २ ॥ रत्नमालायां-तदाद्यपादके पिता विपद्यते जनन्यथो । धनक्षयस्तृतीयके चतुर्थके शुभावहः ॥ ३ ॥ गर्गः-गृह क्षेत्र धनं धान्यं गृहोपकरणादिकम् । पशुवस्त्रादिकं चेति धनमित्युच्यते बुधैः ॥ ४ ॥ जयार्णवे-मूले सप्त ७ घटीषु मूलहननं स्तम्भेऽष्ट ८ सौख्यक्षयस्त्वग्दिर १० बन्धुविनाशनं च विटपे रुदै ११ हतो मातुलः । पत्रेऽकैः १२ सुकृती तु बाण ५ कसमे मन्त्री फले सागरै ४ राजा वह्नि ३ शिखाल्पमायुरिति सन्मूलाध्रिपे स्यात्कलम् ॥ ५ ॥ मूलं स्तम्भस्त्वचा शाखा पत्रं पुष्पं फलं शिखा । तत्राङ्गाष्टदशेशार्कपश्चाब्ध्यग्निघटीफलम् ॥ ६॥ मूले स्वामिविनाशः स्तम्भे हानिस्त्वचि च सहजनाशः । जननीनाशः स्कन्धे दले मङ्गलकृनृपप्रियः पुष्पे ॥ ७॥ सचिवः फले शिखायां मृत्युमवाप्नोति भूपो वा । हासर्धिन्यूनाधिकपष्टया स्यादत्र नाडिकामानम् ।।८॥ भूपालबल्लभे-मूलस्य घटिकान्यासो मूनि पञ्च नृपो भवेत् । मुखे सप्त मृतिः पित्रोः स्कन्धे वेदो महाबलः॥९॥ बातोरष्टौ घली पाण्योस्तिस्रो हस्तान्विती भवेत् । हृदि खेटा भूपमन्त्री नाभौ वे ब्रह्मविद्भवेत् ॥ १० ॥ गुह्ये देशेऽतिकामी स्याज्जानुनोः षण्महामतिः । पादयोः षण्मृतिस्तस्येत्युक्तवान्कमलासनः ॥ ११ ॥ सहदेव:-मूर्धा वक्त्रं तथा बाहू हन्नाभी च कटिद्वयम् । गुह्यं पादौ दशस्थानं कटयां पटू क्रमात्फलम् ॥ १२ ॥ मूर्ध्नि घातो मुखे क्षेमं भृत्यमातुल योः करौ । हृदये शुभसौख्यं च नाभ्यां स्वामिविघातकः ॥ १३ ॥ करद्वये मातहन्ता गुह्ये तस्कर एव च । पादयोर्धनहानिः स्यान्मूलचक्रफलं विदुः ॥ १४ ॥ मूर्थिन
१ व. नाविभष' । २ घ. 'धे चेन्तु । ३ य. 'माडीमटिकाम् ।
Aho! Shrutgyanam