________________
२४२
श्री शिवराजविनिर्मितो
पञ्च सुराज्याप्तिर्मुखे सप्त पितृक्षयः । नेत्रे द्वे जननीनाशो ग्रीवायां त्रिषु लम्पटः ॥ १५ ॥ स्कन्धे वेदा गुरोर्भक्तो हस्तेऽष्टौ च बली भवेत् । हृद्येकादशभिश्चाऽऽत्मघाती संजायते नरः || १६ || स्त्रीवान्नाभौ भ्रमी षड्भिर्गुदे नव तपोधनः । पादे पञ्च धनं हन्ति सार्पादेतत्फलं क्रमात् ॥ १७ ॥ रुद्रयामले - फलं पुष्पं दलं शाखा त्वग्लता स्कन्ध एव च । सावल्या दशाक्षाङ्कस्वरविश्वार्कसागराः || १८ || नाडिकास्तद्भवे वाले फलं कुर्युर्यथाक्रमम् । श्रीः श्री राजभयं हानिमतृपित्रात्मसंक्षयः ॥ १९ ॥ भास्करूपवहारे -- सार्पाशे प्रथमे राज्यं द्वितीये च धनक्षयः । तृतीये जननीनाशश्चतुर्थे मरणं पितुः ॥ २० ॥
इति मूलसार्पजातफलम् ।
अथ मूलसार्वजातस्यापवादः ।
बादरायणः- - सार्पनैर्ऋतगण्डान्त विषकन्यादियोगजाः । न स्युरुक्तफला लग्ने यदि तद्भङ्गदाः खगाः ॥ १ ॥ सारावल्यां - गण्डान्तमूलजाता विषकन्याख्या भवन्ति नोक्तफलाः । यदि जन्मलग्नखेटास्तद्दोषस्यापहन्तारः ॥ २ ॥ यवनः - मूलसार्पादिजो दोषः स्यादपश्यति लमपे | सक्रूरेजे च विबले शुभहशिविवर्जिते || ३ || ब्रह्मर्षिसंहितायां - पितरं हन्ति मूलाद्यपादेऽन्यत्र च मातरम् । पितृमातृग्रह नस्तोययोजसमराशि || ४ || बृहज्जात के दिवार्कशुको पितृमातृसंज्ञितो शनैश्वरेन्द्र निशि तद्विपर्ययात् । पितृव्यमातृष्वसृसंज्ञितौ च तावथोजयुग्मक्षगतौ तयोः शुभौ ॥ ५ ॥ कूर्मयामले - आद्यः षष्ठस्त्रयोविंशो द्वितीयो नवमोऽष्टमः । अष्टाविंशश्च मूलस्य मुहूर्ता दुःखदा जनौ ॥ ६ ॥ पातालेज्ये फ (व्यये) मार्गे स्वर्गे भावाश्विमायके । पौषश्रवोजचैत्रेषु स्थितिर्मूलस्य भूतले ||७|| रवियुक्ताश्विनी सौम्यादित्यहस्तादिकत्रयम् । मैत्रं च रेवती ज्येष्ठा तदा मूलं न दोषकृत् ॥ ८ ॥ तृतीया दशमी षष्ठी शनिभौमसमन्विता । शुका चतुर्दशी मूले जातः संहरते कुलम् ॥ ९ ॥
इति मूलसार्पजातस्यापवादः ।
अथ शिशुमुखदर्शनादर्शने ।
रुद्रयामले-शाक्रे पक्षे च गण्डान्तमूलयोर्यत्राष्टकम् । मासानां नवकं सा त्यजेत्संदर्शनं शिशोः ॥ १ ॥ भुक्तमूलनं बालं पण्मासं नावलोकयेत् । ततः
१. भाषाश्विवातके । व. भाषाविमा |
Aho ! Shrutgyanam