________________
२३८
श्रीशिवराजविनिर्मितो
अथ मैत्री। भार्गवेऽस्ते गुरौ लग्ने मन्देऽस्ते भार्गवोदये । रिपो मन्दे सिते लग्ने त्रयो योगाः सुमित्रदाः ॥ १॥
अथ दासी। दासीदासादिधृत्यानां कुर्यात्संग्रहणं बुधः । स्थिर लग्ने शुभैदृष्टे मन्दवारे विशेपतः ॥१॥
___अथ सेतुः। ___ स्वातीयुक्ते मन्दवारे वृषलग्ने शुभेक्षिते । सेतूनां बन्धनं कुर्याद्धृवभे वाऽर्किजीवयोः॥१॥
अथ सर्वकर्म। महादोषान्परित्यज्य प्रोक्ते धिष्ण्ये तिथौ दिने । शुभकर्माणि कुर्वीत सुलग्ने च विशेषतः॥१॥ मदध्रुवैः स्थिरं कर्म चरक्षिप्रैश्चरं तथा । मिर्मिश्रं च तीक्ष्णोग्रैरुदग्रं चैव तद्गुणैः ॥ २ ॥ रौद्रसापेन्द्रयाम्यामित्रिपूर्वा न शुभावहाः । शेषास्ताराः शुभाख्याः स्युः सर्वकर्मसु शोभनाः ॥ ३ ॥ मृध्रुवचरक्षिप्रैः सद्वारे सत्तिथौ तदा । ससौम्यैः स्वस्य कृत्ये तु योज्यं नूतनसाधनम् ॥ ४॥ धातुलोहाश्ममृत्काष्ठनिर्मितं यत्क्रियार्थतः। साधनं तद्बुधाःपाहुस्तृणपर्णादिकं तथा॥ ५॥ सर्वे ग्रहाः शुभे कार्ये रन्ध्रगा न शुभावहाः। द्वादशे मध्यमा ज्ञेया लगेशोटारिगो न सन् ॥ ६ ॥ पापेन्दू लग्नगौ त्याज्यौ सर्वेषु शुभकर्मसु । अक्षीणं कार्कगोजस्थं केऽप्याहुर्लग्नगं शुभम् ॥ ७ ॥ व्रतान्नोद्वाहसीमन्तगृहारम्भाभिषेचने । त्याज्योरिभावगश्चन्द्रः शेषकर्मसु शोभनः ॥ ८ ॥
अथ रोगमुक्तिदिवसाः। वसिष्ठः-पूर्वात्रये स्वातिभुजंगरौद्रसुरेश्वरषु च यस्य रोगः । स्याद्रक्षितुं देवचिकित्सकोऽपि क्षितावशक्तः खलु रोगिणं तम् ॥१॥ कृच्छ्रात्स्फुटं प्राणिति मैत्रपाष्णवश्वेषु मासाच्छशिनश्च धिष्ण्ये । रोगस्य मुक्तिः पितृदैवधिष्ण्ये वारे भवेद्विशतिभिस्तु नूनम् ॥२॥ पक्षाद्विदेवेन्द्रकरेषु भेषु मूलाश्विनाग्नित्रितये नवाहात् । तोयेशचित्रान्त कविष्णुभेषु नरुज्यमेकादशभिर्दिनैश्च ॥ ३ ॥ पुष्ये त्वहिर्बुध्न्यपुनर्वसौ च ब्राह्मार्यमर्केषु च सप्तरात्रात् । ऋक्षेशरूपं कनकेन कृत्वा तल्लि. ङ्गमन्त्रैश्च सुगन्धिपुष्पैः ॥ ४ ॥ वस्त्राक्षतैर्गुग्गुलधूपदीपैनैवेद्यताम्बूलफलैश्च सम्यक् । पूजां च कृत्वाऽऽमयनाशनाय द्विजाय दद्यादतुलं शिवाय ॥ ५ ॥
Aho! Shrutgyanam