________________
ज्योतिर्निबन्धः ।
२३७
हेमन्ते नित्यमन्यषु त्र्यहात् । स्त्रियं कामयमानस्य जायते न बलक्षयः ॥ ४ ॥ इदं वात्स्यायने प्रोक्तं वाग्भटोक्तमथोच्यते । त्र्यहाद्वसन्तशरदो: पक्षाद्वर्षनिदावयोः ॥ ५ ॥ सेवेत कामतः कामं हेमन्ते शिशिरे बली । एतद्विधानं केऽप्याहुः सुगर्भाधानहेतवे ॥ ६ ॥ अव्यङ्गो रूपवान्पुष्टो गर्भः स्यान्नान्यथा यतः । आयुर्वेदविदः प्राज्ञा ऊचिरे वेगधारणात् । शुक्रविण्मूत्रपूari ( र्णानां ) देहधातुपरिक्षयम् ॥ ७ ॥ व्रती योगी मिताशी च रोगी व्यायामकृत्तथा । न सेवेत स्त्रियं तेषां बीजरोधो न बाधकः ॥ ८ ॥ आचारसारे - यथाकामं स्त्रियं गच्छेच्छक्तः कामी युवा गृही । श्यामां कान्तां विशेषेण सुखसंभोग हेतुतः || ९ || नीतिशास्त्रे - अनिषिद्धं सुखं भोगं कलाभ्यासं धनार्जनम् । धर्म सत्यं च यो जह्यात्स वै मूढोऽथवा पशुः ॥ १० ॥ दीपे प्रदीप्ते संभोगं करोति मनुजो यदि । यावज्जन्म दरिद्रत्वं लभते नात्र संशयः ॥११॥ अप्रजा यदि या नारी पतिसङ्ग समा ( नचाss) चरेत् । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ १२ ॥ पादलग्नतनुचैव च्छिष्टं ताडनं तथा । कोपो रोषश्च निर्भस संयोगे न च दोषभाक् ॥ १३ ॥ कञ्चुकेन समं नारी भर्तृसङ्ग समाचरेत् । त्रिभिर्वर्षैश्च मध्ये वा विधवा भवति ध्रुवम् ॥ १४ ॥ तद्वत्पत्रभिलकर्णा दानं वा मैथुनं चरेत् । पञ्चमे सप्तमे वर्षे वैधव्यमिह जायते ।। १५ ।। कामातुरेण या भर्त्रा संयोगं यदि याचिता । निवारयति सा नारी वालरण्डा भवेत्सदा ॥ १६ ॥ ऋतुस्नातां तु यो भार्या संनिधौ नोपगच्छति । घोरायां भ्रूणहत्यायां पितृभिः सह गच्छति ॥ १७ ॥ कुङ्कुमं चाञ्जनं चैव ताम्बूलं सिन्दूरं तथा । धातवस्त्रं च कुसुमं संयोगे च शुभावहम् || १८ || नमस्कृत्य भर्तृपादौ पञ्चाच्छयां समाविशेत् । सा नारी सुखमाप्नोति न भवेदुःखभा गिनी ॥ १९ ॥ गलत्ताम्बूलवदनां नग्नामाक्रन्दतीं तदा । दुर्मुखां च क्षुधायुक्तां संयोगे परिवर्जयेत् ॥ २० ॥ दक्षकर्णे च मूत्रे तु पुरीषे वामकर्णके । धारये
सूत्रं तु मैथुने पत्रीतवान् ॥ २१ ॥ भत्रुच्छिष्टं सदा भोज्यमन्त्रं ताम्बूलमेव च । उच्छिष्टं न तु भुञ्जीत गृहस्थो ह्यधरं विना ॥ २२ ॥
अथ नवान्नभोजनम् ।
पुष्याश्विनी कमल योनिशशाङ्कपौष्णहस्तादिपञ्चभगणेषु गुणान्वितेषु । वारे गुरुशभृगुशीत शुभास्कराणां नव्यान्न भोजनमभीष्टकरं नराणाम् ॥ १ ॥
अथ पात्रम् । सुभोज्यान्नसुधासिद्धौ घटयेद्वा समाहरेत् । तत्रान्नप्राशने प्रोक्ते काले भाजनमाचरेत् ॥ १ ॥
Aho! Shrutgyanam