________________
२३६
श्रीशिवराजविनिर्मितो
खादयेन्मूढो रौरवं नरकं व्रजेत् || १७|| कनिष्ठानाभिकामध्यातर्जन्यङ्गुष्ठयोगतः । शोको हानिस्तथा मृत्युरनैश्वर्यायुषी तथा || १८ || वामहस्तेन ताम्बूलं स्त्रीहस्तेन तथैव च। यदि वा खादयेन्मूढस्तस्य लक्ष्मीर्विनश्यति ||१९|| अङ्गुष्ठेन तु लेपचेत्सर्वसिद्धिप्रदायकः । जयस्त्रीवस्त्रलाभादि भविष्यति न संशयः || २० || दिवा खदिरसारेण ताम्बूलं तु सुशोभितम् । रात्रौ खदिरसारेण शक्रस्यापि श्रियं हरेत् ॥ २१ ॥ ताम्बूलं कटुतिक्तमुष्णमधुरं क्षारं कषायान्वितं वातघ्नं कृमिनाशनं कफहरं कामानिसंदीपनम् । वक्रस्याऽऽभरणं विशुद्धिकरणं दुर्गन्धिनिर्नाशनं ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽपि ते दुर्लभाः ॥ २२ ॥ प्रातःकाले फलाधिक्यं चूर्णाधिक्यं तु मध्यतः । निशि पर्णाधिकं भक्षेत्तस्य लक्ष्मीर्विवर्धते ॥२३॥ क्रमुकसारं त्रिवारं च द्विवारं पर्णसारकम् । खदिरेण सकं च द्युत्क्षिपेत्सर्वदा बुधः ।। २४ ।।
अथ दीपविधिः ।
सूर्यास्ते चैव संदीप्यो यावत्सूर्योदयो भवेत् । तावद्दीपस्तु संदीप्य आयुरारोग्यसंपदे ॥ १ ॥ पूर्वप्रदीपे पशुवर्धनं च याम्यमदीपे गृहनाशनं च । प्रत्यक्प्रदीपे पशुधान्यवृद्धिरुदक्मदीपे बहुराज्यता च ॥ २ ॥ एकदीपः सदा श्रेष्ठो द्वितये राज्यसंपदः । त्रितये हानिरोगों च दारिद्र्यं हीनदीपतः || ३ || घृतेन दीप: संदीप्यो देवब्राह्मणतृप्तिदः । अलाभे तिलतैलेन सदा कुर्वीत वै द्विजः ॥ ४ ॥ उरुवूकस्य तैलेन यस्तु दीपं प्रदीपयेत् । पतितः: पितरस्तस्य यावदाभूतसंप्लवम् ॥ ५ ॥ दीपे मलोभिते पुंसा कूष्माण्डच्छेदने स्त्रिया | अचिरेणैव कालेन वंशच्छेदो भविष्यति ॥ ६ ॥ मुखोद्भवेन वातेन हस्तसंभवनात्तथा । कञ्चुकोत्थेन मरुता दीपं नैव निवारयेत् ॥ ७ ॥ विसृजेति समुच्चार्य लोपयेद्दीपमञ्चलात् । तावच तूष्णीं स्थातव्यं यावच्छेषं प्रशाम्यति ।। ८ ।। ज्योतिर्विरहितं पात्रं घर्मलिप्तं च कञ्चुकम् । पादुकोपानहौ ट्रांस्पृष्ट्राऽऽचम्य विशुध्यति || ९ || दीपेनाऽऽत्मतनुच्छाया भर्तुर्बुपरि चेत्पतेत् । तौ दंपती दरिद्रत्वमाप्नुवन्ति विनिश्चितम् ॥ १० ॥ अथ स्त्रीसंभोगः ।
कुहू पूर्णेन्दुसंक्रान्तिचतुर्दश्यष्टमीषु च । नरचाण्डालयोनिः स्यात्तैलस्त्रीमांससेवनात् ।। १ ।। विष्णुपुराणे - चतुर्दश्यष्टमी चैव ह्यमावास्या च पूर्णिमा । पर्वा - येतानि राजेन्द्र रविसंक्रान्तिरेव च ।। २ ।। तैलस्त्रीमांससंभोगी पर्वस्त्रेतेषु वै पुमान् । विण्मूत्रभोजनं नाम नरकं प्रतिपद्यते ॥ ३ ॥ कामशास्त्रे - पक्षान्निदाघे १. दीपप्रदीपनं पुंसां ।
Aho! Shrutgyanam