________________
ज्योतिनिबन्धः।
२३३
अथ क्रूरम् । कृष्णपक्षे सदोपत्रे मिश्ररुग्रेश्च दारुणैः । सिध्यन्ति क्रूरकर्माणि क्रूरवारे तथोदये ॥१॥
अथ शस्त्रनिर्माणम् । क्रूरैस्तीक्ष्णश्च मित्रैश्च शस्त्रकर्माणि कारयेत् । शनीज्याकरिवारेषु पुंयोगैश्व विशेषतः ॥ १ ॥ ब्राह्मे पुण्ये श्रुतौ दाने मैत्रे इंग्विन्दुवासरे । नन्दापूातियों मृत्युर्बुधवारे पराजयः ॥ २ ॥ स्वातौ पौष्णे वसुद्वन्द्वे कोशपत्नीविनाशनम् । चित्रोत्तरा सुतं हन्यान्मगार्कादितिभे भयम् ॥३॥ कृत्तिकायां विशाखायां भौमचारे जयातिथौ । तदिने घटितं शस्त्रं सङ्ग्रामे जयदायकम् ॥ ४ ॥
अथ शस्त्रधारणम् । संनाहकन्तखङ्गादिधारणं सवितुर्वले । मिश्रोग्रक्रूरभैः पुंभैययोगैः स्वरोदितैः ॥ १॥
अथान्यासः । हस्तत्रये श्रुती दो पुष्यादित्याग्निभोत्तरे । जन्मभे सर्वशस्त्राणामभ्यासः सद्भिरुच्यते ॥ १ ॥ ज्ञेज्यभीमार्कवारेषु तद्धोरातद्विलग्नके । सबलैः केन्द्रगैरेषिस्तथोपचयगैः शुभैः ॥ २ ॥ नपावलोकनं शस्त्रधारणं मृत्यसंग्रहः । शुभदं स्था वमृदुलघुश्रवणवासवैः ॥३॥
अथ धनु यासः । हस्तत्रये श्रुतौ पुष्ये दस्रादित्याग्निभोत्तरे। जन्मभे च धनुर्वेदाभ्यासारम्भः प्रा. स्यते ॥ १॥ जीवाराज्ञवारेषु तद्विलग्ने जयासु च । शुभवृद्धिकर ज्यमन्दाक: केन्द्रगैः शुभैः ॥ २ ॥ धनुश्चक्रं कृते शस्त्रं त्रेतायां खड्गचर्मके । द्वापरे च गदाच्छूरी मल्लयुद्धं कलौ वरम् ॥ ३ ॥ इषुब्रह्मा गुणो विष्णुधनुर्देवो महेश्वरः । एतेपां स्मरणादेव सर्वपापैः प्रमुच्यते ॥ ४ ॥ शाङ्ग बांशं दारवीयं तृणराजोद्भवं धनुः । मुष्टिः शुक्रोदरा नागा वजा लग्ना प्रपूर्विका ॥ ५॥ भग्नपृष्ठं तथा वक्रं वलि नोन्नतपूर्वकम् । अतिदीर्घात्यपर्वाणं वर्जयेदिषमीदृशम् ॥ ६॥ गाण्डीवं वतुलं ज्ञेयं वैष्णवं स्यात्रियम्बकम् । पिनाकं दारवं ज्ञेयं शाङ्ग स्पाइक्रशृङ्गाजम् ॥७॥ यस्यांसौ पतितौ पुरश्च विततं शिष्यश्चितं(?) मस्त पादौ स्थानरतो त्रिकं विनमितं मुष्टी शुभौ द्वावपि । दृष्टिलक्ष्यगता न रिक्तमुदरं पाठो ऋज
१ क. ख. 'कुम्भ
।
Aho! Shrutgyanam