________________
२३२
श्रीशिवराजविनिर्मितोसुरेज्यवित्ते । वारेषु सूर्यशशिसूनुसितेज्यकानामारोहणं गजतुरङ्गारथेषु शस्तम् ॥२॥ व्ययाष्टरहितैः सौम्यैः क्रूरैश्च त्रिषडायगैः । जन्माभिषेकयात्रोक्तैनपयोगैर्गजक्रिया ॥ ३ ॥ न कुर्यादन्तिदन्तानां छेदं गुरुगृहे रवी । हेरौ सुप्ते सिते पक्षे रात्रौ भौमार्कवासरे ॥ ४ ॥ पल्याणं च तनुत्राणं जययोगे शुभोदये । भेषजं भेषजे काले गजबन्धः शनेर्दिने ॥ ५॥
__अथ बलकर्म । जयापूर्णाकंसद्वारे भाशे शीर्पोदये शुभैः । ससूर्यः केन्द्रमैरिन्दोवले कार्या बलक्रिया ॥१॥
अथ नृपदर्शनम् । श्रुतित्रयमृदुक्षिपध्रुवैः कार्य नृपेक्षणम् । योगैर्यात्राभिषेकोक्तैः स्वायकेन्द्रगतैः शुभैः ॥ १॥
अथ शान्तिः । मृदुध्रुवचरक्षिप्रैः कार्य शान्तिकपौष्टिकम् । अभद्रारार्किरिक्तासु शुद्धधर्मोदये शुभम् ॥ १॥
___ अथ दीपिकाशम्यादि। हस्तादितिब्रह्मगुरूत्तरेषु पोष्णाश्विमूलेन्दुजचित्रभेषु। वारेषु जीवेन्दुसितेन्दुजानां शय्यासनारम्भ (म्भो) हितप्रदः स्यात् ॥ १॥ दीपिकाचामरच्छत्रदोलाशय्यासनादिकम् । सुधासिद्धयादि सद्योगैरायुर्योगैजेयः शुभैः ॥ २ ॥
अथ सूची। अदितिर्वासवं चित्रा मैत्रमैन्दवमश्विनी । सूचीकर्म तनुत्राणं शुभयुक्तेक्षिते तनौ ॥१॥
अथ दिव्यम् । नाष्टमेऽर्के विधौ जीवे शुक्रे नष्टे मलिम्लुचे । दिव्यं मन्दारयोवारे स्थिरलग्ने खलोदये ॥१॥
अथ नाका। भाग्यवारुणमैत्राश्विपुंभेषु घटनं तरेः । चालनं च शुभे लगे सद्वारे दोषवजिते ॥१॥
१ क. रवौ सु । २ क. शस्ता । ३ क. निमूर्धन्यु ।
Aho! Shrutgyanam