________________
२३१
ज्योतिर्निवन्धः।
अथ प्रसङ्गेन तैलायङ्गः । सप्तम्यां न स्पृशेत्तैलं नवम्यां प्रतिपत्तिथौ । चतुर्दश्यामथाष्टम्यां षष्ठ्यां चैव विशेषतः॥१॥ चतुर्दश्यष्टमी चैव पौर्णमास्यर्कसंक्रमः । तैलस्नानं न कुर्वीत सुतबन्धुधनक्षयः ॥ २ ॥ सोमे कीर्तिः प्रसरति क्षितौ रोहिणेये हिरण्यं देवाचार्ये तरणितनये वर्धते नित्यमायुः । तैलाभ्यङ्गात्तनयमरणं दृश्यते सूर्यवारे भौमे मृत्युः प्रभवतितरां भार्गवे वित्तनाशः ॥३॥ दशैं स्नानं न कुर्वीत मातापित्रोस्तु जीवतोः । नवम्यां च नचेत्तत्र निमित्तान्तरसंभवः ॥ ४ ॥ प्रतिपद्यनपत्यः स्यात्ततीयायामपत्नीकः । दशभ्यामधनः स्नाने सर्व हन्ति त्रयोदशी ॥५॥ अयं निषेधो ब्राह्मणव्यतिरिक्तविषयः । तदुक्तं भास्करव्यवहारे-त्रयोदश्यां द्वितीयायां दशम्यां च विशेषतः । शूद्रविक्षत्रियाः स्नानं नाऽऽचरेयुः कथंचन ।। ६॥ पुत्रजन्माने संक्रान्तौ सिद्धिजन्मदिने तथा । नित्यस्नाने च कर्तव्ये तिथिदोषो न विद्यते ॥ ७॥ सूर्यशुक्रारवारेषु निषिद्धासु तिथिष्वपि । उत्सवे यदि वा स्नाने पकतैलं न दुष्यति ॥ ८ ॥ रचौ पुष्पं गुरौ दूर्वा भौमवारे च मृत्तिका। शुक्रे च गोमयं क्षेप्यं तेले स्नानं सुखावहम् ॥ ९॥
अथ प्रथमस्त्रीभोगः । द्विपदाप्ये तनौ सौम्यदृष्टे युक्ते तनौ शुभे । प्रथमाभिगमः श्रेष्ठश्चन्द्रे चोपचयस्थिते ॥ १॥ यात्रोक्ते समये यानं प्रवेशोक्ते प्रवेशनम् । विवाहोक्ते नवो भोगः शेषं स्त्रीणां शुभोदये ॥ २॥
अथ मद्यारम्भः । मद्यारम्भणमाचार्यैरुक्तं पैरेंशसापभे । मूलवारुणयाभ्यश्च त्रिपूर्वाशक्रभैः शुभम् ॥ १ ॥ सुधायोगे सुधारम्भः कर्तव्यो मनुजोदये । शुक्रे चन्द्रे च केन्द्रस्थे तत्पानं च शनेर्दिने ॥ २॥
अथ व्यालग्रहणम् । व्यालाद्यग्रहणं कार्य क्रूरलग्ने च तद्दिने । हित्वा कालादिकं राहो केन्द्रगे वा शनौ कुजे ॥ १ ॥ यमाग्निसार्पमूलामघादीशेषु नश्यति । सर्पदष्टस्तथाऽर्कादौ याम्येष्वर्कोदयात् क्रमात् ॥ २ ॥
अथ गजकर्म। स्वाष्ट्रभे वैष्णवेऽश्चिन्यां वारुणे वसुभेऽन्तिमे । दन्तिनां शुभदं कर्म पुष्ये हस्ते च कीर्तितम् ॥ १ ॥ पौष्णाश्विनीपवनवारुणशीतरश्मिचित्रादितिश्रवणपाणि
Aho ! Shrutgyanam