SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २३० श्रीशिवराजविनिर्मितोषधम् ॥ ३ ॥ लग्नं वैद्यो द्युनं व्याधिमध्यं रोगी खौषधम् । शुभयुक्तं च रागनं पापयुग्रोगवृद्धिकृत् ॥ ४ ॥ पश्च कर्माणि कुर्वीत प्रोक्तभद्रोत्तरासु च । वमनं रेचनं मुक्तिरूधिःपार्श्वभैरुत ॥५॥ रक्तस्रावं कुजे कुर्यात्तद्धोरायामथापि वा । कुजे केन्द्रेऽथवा मन्दे रवौ वा विखलेऽष्टमे ॥ ६ ॥ अग्निभात्तुर्यतुर्यक्ष जया रिक्ताऽष्टमं शिरः। वारस्ताक्चरं लग्नमणरोगादिघातने ।। ७ ।व्रणक्रिया कुजे सूर्ये केन्द्रगे तद्दिनेऽष्टमे । शुद्धे पष्ठे च सक्रूरे चरलग्ने युवस्वरे॥८॥ अथ रोगमुक्तिस्नानम् । हस्तः पुष्यस्तथा ज्येष्ठा श्रवणं च मृगस्तथा । शुभान्येतानि ऋक्षाणि स्नाने रोगगतस्य च ॥ १॥ श्रीपतिः-इन्दोर्यारे भार्गवे च ध्रुवेषु सापादित्ये स्वातियुक्तेषु भेषु । पित्र्ये चान्त्ये चैव कर्यात्कदाचिन्नैव स्नानं रोगमुक्तस्य जन्तोः ॥२॥ अर्कार्किौमेज्यदिनेषु शस्तं लग्ने स्थिरे केन्द्रगते च जीवे । कार्यस्थिरत्वं कुरुतेऽर्थसिद्धिं स्नात्वा तु रोगी भवति ह्यरोगः ॥ ३ ॥ प्रतिपच्च द्वितीया च दशमी च त्रयोदशी । स्नायाद्रोगविमुक्तस्तु शुभयोस्तारचन्द्रयोः ॥ ४ ॥ लग्ने चरे सूर्यकुजार्किवारे जयासु रिक्तासु सिते च पक्षे । मृतित्रिभायारिगतैश्च पापैः स्नानं हितं रोगविमुक्तजन्तोः ॥ ५॥ रोगाभ्यङ्गे चरं लग्नं शुभं व्यन्त्याः शुभाशुभाः । केन्द्राष्टकोणगाः पापाः साब्जान्दुष्टफलान्विदुः ॥ ६ ॥ वैधृतौ व्यतीपाते च भद्रायां धिष्ण्यसंक्रमे । रोगमुक्तो नरः स्नायात्कुवारक्षतिथिष्वपि ॥ ७ ॥ घुनं पापयुतं शस्तं दशमं च शुभान्वितम् । सौम्यक्रूरयुतं रन्धं रोगस्नानेऽरिभं तथा ॥ ८ ॥ रक्तस्रावे शुभं स्नानं सुधायोगे शुभोदये । बुधमन्ददिने पापरहितेऽनिष्टभोदये ॥९॥ अथ सूतिकास्नानम् । मघामूलविशाखााचित्रादितियमद्वये । ज्येष्ठासार्पजलेशः नैव स्नायात्रसूतिका ॥ १॥ शुभग्रहयुते लग्ने पञ्चमे पापवर्जिते । परित्यज्य महादोषान्सूतिकास्नानमुत्तमम् ॥ २॥ अथ शतभिषक्स्नानफलम् । स्नानं कुर्वन्ति या नार्यश्चन्द्रे शतभिषग्गते । सप्तजन्म भवेयुस्ता विधवा दर्भगा ध्रुवम् ॥ १॥ रोहिणीगुरुपुनर्वसूत्तरे या विभर्ति नववस्त्रभूषणम् । सप्तजन्म न च विन्दते पतिं स्नानमाचरति भे च वारुणे ॥ २ ॥ हठाच्छतभिपक्रस्नानं नारीणां यदि जायते । पूजयेत्स्वामिनं तत्र आत्मने सर्वसत्कूतम् ॥३॥ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy