________________
श्रीशिवराजविनिर्मितोअथ गोक्रयविक्रयादि ।
आदित्यद्विवसुद्र्यन्त्यार्केन्द्रद्वीशैः क्रयादि गोः । दर्शभूताष्टमीचित्राध्रुवकर्णार्कभाद्यसत् || १ || सोमार्किवैधृतौ पाते लग्ने पञ्चानने बुधे । भद्रासंक्रान्तिरिक्तासु पशुकर्म विवर्जयेत् || २ || शुभग्रहोदये शुद्धे नैधने स्वर्क्षयोनिषु । रक्षावृद्धिक्रिया शस्ता पशूनां मुनिभिः स्मृता || ३ || नेन्दो मन्दे सिंहलग्ने पशोनिवेशने । सोमे लग्ने बुधे गावो न चाल्यास्तुरगाः शनौः ॥ ४ ॥ पूर्वात्रयामृतमयूखहुताशनेषु चेन्द्राग्निवाजिवसुधारणशांकरेषु । एतेषु गोमहिषदन्तिरङ्गमादि नानाप्रकार पशुजा । तिगतिः प्रशस्ता ॥ ५ ॥ नासत्यपौष्णकरपुष्यशिवाजपादमूलाप्यसौम्यबहुलावसुमित्रभेषु । वृद्ध्यै गवां हि दधिमन्थनमेषु कुर्या - दिक्ताद्विपश्चमदिनार्किकुजेन्दु हित्वा ।। ६ ।। अथाश्वकर्म |
२२८
आदित्ये वासवे पौष्णद्वये स्वात्यां करे मृगे । अरिक्ते ज्ञत्रयाक वाजिकर्माखिलं हितम् ॥ १ ॥ नारदः - विविष्णुचरभे क्षिप्रे मृदुभे स्थिरभेषु च । वाजि - कर्माखिलं कार्य सूर्यबारे विशेषतः ॥ २ ॥ गुरुशुक्रयुते लग्ने सबै त्रिषडायगैः । चन्द्रे सप्तद्विवन्धुस्थे कर्म शुभं भवेत् ॥ ३ ॥ घृतार्द्रचणकक्षी र तृणमुद्गादिभक्षणे | अन्नप्राशनवदृक्षं स्नानं सौम्यग्रहोदये ॥ ४ ॥ अश्वकार्ये च कल्याणं पुंनामक्षश्विवारुणे । आरोहणं च केन्द्रस्थैः शुभेऽर्के दृद्धिगैः परः ॥ ५ ॥ चौलोक्तं क्षुरकर्मादी भेषजे भेषजोदितम् । गर्भाधानोक्तमश्वानां मैथुने तु विलोकयेत् || ६ | गृहारम्भोदिते काले हयशाला विधीयते । शिक्षा विद्योक्तकाले च भूषणं भूषणोदिते ॥ ७ ॥ चर्मकर्मादिकं सर्व जययोगे शुभोदये । एवं खरोष्ट्रादिकार्य पूर्वाह्णे वाहनादिकम् || ८ || महिष्याजाविकं कार्यं तावत्काले विशेषतः । शनेर्वारे च केन्द्रस्थे वासरोष्ट्रशुनां तथा ॥ ९ ॥ चक्रेऽश्वः शिरपञ्चके सुखकरः पृष्ठे च दिग्लाभदः पुच्छे द्वे गृहिणीविनाशनकरः पादेऽब्धिभङ्गो भवेत् । नाशं चोदरपञ्चभित्र कुरुते चाऽऽस्ये द्विलाभो भवेद्वेहे चाऽऽनयरोहणे फलमिदं सूर्यर्क्षतो वा क्रमात् ॥ १० ॥
अथ नूतनाश्वपल्याणम् ।
अश्वाकारं लिखेच्चक्रमश्विन्याः साभिजिन्न्यसेत् । मुखे वेदाः ४ शीणि त्रीणि ३ पृष्ठे सिन्धव ७ एव च ॥ १ ॥ पृष्ठे चत्वारि ४ दीयन्ते द्वौ द्वौ २ पादे च षड् ६ हार्द | जन्मधिष्ण्यं मुखे देयं गणयेद्दिनऋक्षतः || २ || मुखे च धनसंपत्तिः शीणि लाभस्तुरङ्गमे । पृष्ठे च श्रियमाप्नोति पुच्छे लक्ष्मीर्विनश्यति ॥३॥
Aho! Shrutgyanam