________________
ज्योतिर्निबन्धः ।
२२५
बलीवर्दानवमी सस्यघातिनी । चतुर्थी कीटजननी पतिं हन्ति चतुर्दशी ॥ ४ ॥ वौ वृहस्पतौ चन्द्रे शुक्रे चैव विशेषतः । बुधार्कभूमिपुत्राथ न भवन्ति फलप्रदाः || ५ || शस्तासु चन्द्रतारासु शुचिः शुक्लेन वाससा । स्नात्वा गन्धैश्व पुष्पैश्च पूजयित्वा विधानतः || ६ || पृथिवीं ग्रहसंयुक्तां पूजयित्वा प्रजापतिम् । अग्निं प्रदक्षिणीकृत्य दीयते च प्रदक्षिणम् ॥ ७ ॥ शुकौ वृषौ नियोक्तव्यौ नवीनैव युतेन वा । हेमनिर्वृष्टफालाग्रं छिन्नरेखं न कारयेत् ॥ ८ ॥ उत्तराभिमुखो भूत्वा क्षीरेणाय प्रदापयेत् । विवलं छिन्नलाङ्गलं कपिलं वृषभं त्यजेत् ||९|| Terate कार्य निरनिषकर्षकः । हलादिभिः क्षेमं कुदैर्न शुभं वदेत् ||१०|| वृषभा यदि युध्येरंस्तस्य विघ्नः सदा भवेत् । तस्मात्सर्वप्रकारेण निर्विघ्नं कारयेत्सदा ॥११॥ एका जयकरी रेषा तृतीया चार्थवृद्धिदा । पञ्चमी च भवेदेखा बहुसस्यफलप्रदा || १२ || अत उर्ध्व न कर्तव्या महादोषस्ततो भवेत् । स्मर्तव्या वसवः शुक्रः पृथू रामः सचन्द्रमाः || १३ ॥ पराशरो हली चैव सर्वविघ्नोपशान्तये । हले प्रवाह्यमाणे तु कूर्म उत्पद्यते यदि ॥ १४ ॥ गृहिणी म्रिय
तस्य ततोsar भयं वदेत् । ईषाभङ्गने यदा क्रष्टुः संशयो जीवितस्य च ।। १५ ।। सुतनाशो युगे भने समाने म्रियते शिशुः । योक्त्रच्छेदे तु व्यासङ्गः सस्यहानिश्च जायते || १६ || हले प्रवाह्यमाणे तु गौरेकः प्रपतेद्यदि । प्रपतेद्युक्तमात्रस्तु बन्धनं च प्रयच्छति ॥ १७ ॥ ज्वरातिसारयोगेण कृषिभङगं विनिर्दिशेत् । मवहेद्युक्तमात्रस्तु ततो गौः खनते यदि || १८ || न वेद युक्तमात्रस्तु तदा सस्यं चतुर्गुणम् । सबलेऽब्जे सिते पापैर्विबलैर्लनगे गुरौ ॥ १९ ॥ सहिने जल चन्द्रे कृषिकर्म शुभावहम् । त्रित्रित्रिपञ्चरामेषुत्रित्रिभान्यर्कभुक्तभात् । अशुभं च शुभं ज्ञेयं कृषिकर्मण्यनुक्रमात् ॥ २० ॥ नारदः - हलभृद्वृषनाशाय भत्रयं सूर्यभुक्तभात् । अवृद्धये त्र्यं लक्ष्म्यै सोम्यपार्श्वे च पञ्चकम् ॥ २१ ॥ शूलTest नवकं मरणायान्यपञ्चकम् । श्रियै पुच्छद्वयं श्रेष्ठं स्याच्चक्रे लाङ्गले शुभम् ।। २२ ।।
अथ बीजोप्तिः ।
रोहिणीरेवती हस्तपुष्यमै त्रोत्तरासु च । बीजं तु दापयेत्तस्माद्यदीच्छेत्सस्य संपदः ॥ १ ॥ मूषकाणां भयं भौमे मन्दे शलभकीटयोः । न वपेच्च तिथौ रिक्ते होने सोमे विशेषतः || २ || वृषलनेऽथवा मीने कन्यायां मिथुनेऽथवा । वापयेत्सर्वसस्यानि यदीच्छेत्सस्यसंपदः ॥ ३ श्रीपतिः - मूर्ध्नि त्रीणिगले त्रयं च जठरे धिष्ण्यानि च द्वादश स्यात्पुच्छ्रे च चतुष्टयं वहिरतो भानां स्थितं पञ्चकम् ।
२९
Aho! Shrutgyanam