________________
श्रीशिवराजविनिर्मितो
अथ संधिः ।
तैतिले करणे भाग्ये मैत्रे पुष्येऽष्टमीदिने । द्वादश्यां शुक्रदृष्टे लग्ने संधिविधीयते ॥ १ ॥
२२४
अथ वेतालसिद्धिः । पैत्रेशयाम्यमूलेन्द्रभेषु शुद्धेऽष्टमेऽपि च । वेतालसिद्धिः पाताले भृगौ ज्ञे
घटलग्न ॥ १ ॥
अथवापीकूपायारम्भः ।
चित्रास्त्रातिपुनर्वसु मृगशिरोमूलाश्विनी रोहिणीहस्ताः पुण्यवनिष्ठकं शतभिष मित्रोत्तरा रेवती । एतेषु श्रवणान्वितेषु मकरे लग्ने च कुम्भे झषे वापीकूपजलाशयादिखननं शस्तं प्रशस्ते दिने ॥ १ ॥ रेवतीरोहिणीमैत्र पूर्वाषाढोत्तरात्रये । सौम्यवारुणपुष्येषु तोयारम्भः शुभावहः || २ || सर्वतोयाश्रयारम्भः कर्तव्यो विबलैः खलैः | लग्नस्थे ज्ञेऽथवा जीवे लग्नभेऽब्जे सिते खगे ॥ ३ ॥ ध्रुववासवयुग्मार्क पुष्यमंत्रमयासु च । वापीकूपतडागादिवारिबन्धनमोक्षणम् ॥ ४ ॥ *भूतिं पुष्टिं पुत्रहानिं पुरन्ध्रीनाशं मृत्युं संपदः शस्त्रवाधाम् । किंचित्सौख्यं दिक्षु पूर्वा कुर्यात्कूपो मध्ये वास्तुनोऽर्थक्षयं च ॥ ५ ॥ वृद्धवसिष्ठः - ऐश्वर्य पुत्रहा - निश्व स्त्रीभङ्गने निधनं भवेत् । संपच्छत्रुभयं सौख्यं पुष्टिः प्राच्यादितः क्रमात् || ६ || कूपे कृते मध्यमे तु धनहानिच वास्तुनः । तस्मात्सम्यग्विचायैवं कूपं कुर्याच्च बुद्धिमान् ॥ ७ ॥
अथ वृक्षाधिपः ।
लतागुल्मवृक्षरोपो हस्तपुष्याश्विनी धुवैः । विशाखादुमूलवारुणैश्च प्रशस्यते ॥ १ ॥ गुरौ केन्द्रे विपाके खे विधौ वारिविधूदये । शुभयुक्तेक्षिते बन्धौ सद्वारे वा शुभोदये ॥ २ ॥
अथ कृषिः ।
मैत्राश्विनीगुरुकरादितिधातृमूलशाक्रोत्तरा पितृशशाङ्कविशाखपौष्णम् । शस्तं प्रवर्तनविधौ कथितं हलस्य बीजप्रवापणविरोपणसंग्रहेषु ॥ १ ॥ चन्द्रे शुभे शुभतिथौ शुभवारयोगे वारे गुरौ शशिजशुक्रगभस्तिसोमे । लग्ने वृषे मिथुन के झषकन्यकायां शस्तं कृषिप्रकरणं प्रवपेच धान्यम् || २ || दशम्येकादशी चैव तृतीया च त्रयोदशी । सप्तमी पञ्चमी चैत्र प्रतिपच्च सुखावहा || ३ || हन्त्यष्टमी
* श्लोकत्रयं पुस्तक एव ।
Aho! Shrutgyanam