________________
२२२
श्रीशिवराजविनिर्मितोत्साहेऽष्टमेऽमले ॥ ५ ॥ लब्धं राजप्रसादेन विप्रादेशात्करग्रहे । पीत्याऽऽसं चोत्सके धार्य भूषणं निन्द्यभादिके ॥६॥
अथ धननिक्षेपः। साधारणोग्रतीक्ष्णेषु स्वात्यां द्रव्यं न लभ्यते । दत्तं प्रयुक्तं निक्षिप्तं नष्टं चेत्याह नारदः ॥ १ ॥ मूदुपुष्याश्विनीपोष्णादित्यद्वीशश्रुतित्रयम् । निधाने संग्रहे वृद्धौ भूयात्स्थापनमन्धभे ॥२॥ द्रव्यादिस्थापने लग्नं सुखं च स्वं शुभान्वितम् । भव्यं पापग्रहैमुक्तं धिष्ण्यमन्धमधोमुखम् ॥ ३॥ स्थापने तु धनादीनां पातालं शुभसंयुतम् । हितप्रदं विशेषेण पापयुक्तं हि हानिकृत् ॥ ४ ॥धनकेन्द्रत्रिकोणस्थैः सौम्यैः पापोज्झिते व्यये। मञ्जूषायां वसनादौ द्रव्यादेर्धारणं शुभम् ॥५॥
अथ विपणिः । विपणिः स्यात्तनौ खेन्दुसिते पापैर्व्ययोज्झितैः । द्रव्यकर्मायमूर्तिस्थैः शुभैः कुम्भोदयं विना ॥१॥
अथ सेवा। रोहिण्युत्तरपोष्णेषु वसुवारुणयोरपि । सेवयेत्स्वामिनं भृत्यः शुभराश्युदये सदा ॥ १॥ दशायगे कुजेऽर्के वा सुलग्ने योनिवश्यताम् । विद्यायुधाभ्यां सुरतः सेवकः प्रभुमाश्रयेत् ॥ २॥
अथ व्यभिचारः। - सक्रूरे क्रूरलग्नस्थे चन्द्रे वलिनि बोयने । रिष्टयोगेषु कर्तव्यो व्यभिचारोऽरिनैधने ॥ १॥
अथाऽऽयुष्पष्टिकर्भ। पूर्णेन्दुसुखगे खेऽके जीवे लग्ने गुरोदिने । श्रीमन्त्यायुष्यकार्याण्यभिषेको वा नृपस्य च ॥१॥
__ अथ रससंग्रहादि। लग्नेऽब्जे तद्दिने केन्द्र गुरौ स्याद्रससंग्रहः। वापीकूपतडागादिसेवोद्यानादि शस्यते ॥१॥
अथ संन्यासः । तत्र मौजीनक्षत्राणि ग्राह्याणि । मुमुक्षुः प्रव्रजेत्पापे विवले व्यष्टमे विधौ । धर्मे खे वा गुरौ लग्ने भे स्थिरेऽज्यवासरे ॥ १ ॥ त्रिपडेकादशे सौरे व्यये षष्ठे च भार्गवे । सबले धर्मगे जीवे केन्द्र दीक्षा विरक्तिकृत् ॥ २ ॥
Aho! Shrutgyanam