________________
ज्योतिर्निबन्धः ।
२२१
दृष्टे तु वृश्चिके तस्य नाशमारः शुभप्रदः ॥ १९ ॥ अन्यत्र सद्ग्रहैः सार्धच्छिन्नं शोभनदं भवेत् । मध्यमे सर्वनाशः स्यादन्तेष्वपि न शोभनम् || २० || वस्त्रस्य जन्मराशेस्तु भावैर्भावफलैरपि । शुभाशुभफलस्यार्धच्छेदे तद्वत्फलं वदेत् ॥ २१॥ यद्वस्त्रं त्वशुभाकारं देयं तद्ब्राह्मणाय च । दैवतेभ्यो द्विजेभ्यो वा तद्दोषस्य प्रशान्तये ॥ २२ ॥ क्षौमादिकमहार्येषु त्रिषडाब्दादधः फलम् | कम्बलादिषु सर्वेषु त्रिभिर्वर्षेरधः फलम् || २३ || एवं शय्यासनादौ तु कौतुके वाहनेऽपि च । राशिचक्रोक्तमार्गेण शुभाशुभफलं भवेत् ॥ २४ ॥ नवभागीकृते वस्त्रे चत्वारस्तु त्रिकोणकाः । कर्णवर्तिद्वयं द्वौ च लवौ मध्यं तथैककम् ॥ २५ ॥ चत्वारो देवताभागा द्वौ भागौ देवनायकौ । उभौ तु मानुषौ लाभमेको भागव राक्षसः || २६ || पङ्काञ्जनादिभिहितं कुदितं मूपकादिभिः । तूणितं पाटितं दग्धं दृष्टा वस्त्रं विचारयेत् || २७ || उत्तमं दैवते भागे दानवे रोगसंभवः । मध्यमे मानुषे लाभो राक्षसे मरणं पुनः || २८ ॥
अथ वस्त्रारम्भणम् ।
सुदिने वस्त्रनिर्माणं ग्रहणं च शुभोदये । सचन्द्रकव्ययं रन्धधनं क्रूरयुतं न सत् ॥ १ ॥
अथ तूलिका ।
तूलिका चोपधानानि वितानादि विधीयते । वस्त्र सुदिने शुद्धे रन्ध्रान्त्यकेन्द्रगैः शुभैः ॥ १ ॥
अथालंकृतिः ।
बादरायणः - इस्तानुराधगुरुपूपधनिष्ठयुक्तचित्रोत्तरात्रय पुनर्व सुरोहिणीषु । लग्ने स्थिरे रविसितेन्दुजजीववारे हेमादिधारणविधिः कथितो नराणाम् ॥ १ ॥ हारीत: - पौष्णव सुतुरङ्गेषु रोहिण्यामुत्तरायणे । पतिजीवितमिच्छन्ती नैव हेमादिकं स्पृशेत् ॥ २ ॥ व्यासः - चित्राविशाखापवनानुराधावस्वश्विनीभास्कररेवतीषु | आदित्यशुक्रेन्दुजजीववारे लग्ने स्थिरे स्त्री कनकादि दध्यात् || ३ || पूनर्वसूत्तरापुष्य रोहिण्यकश्विनीषु च । पतिजीवितमिच्छन्ती नैव स्त्री कनकं वहेत् || ४ || हेमरत्नाद्यलंकारघटनं धारणं तथा । स्वाङ्गभाव शुभैर्युक्ते चित्तो
१. कुर्द |
Aho! Shrutgyanam