SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २२० श्रीशिवराजविनिर्मितो अथ वस्त्रक्षालनम् । वस्त्रहेमाद्यलंकारधारणोक्तश्च भादिकैः । तत्संग्रहणनिर्माणं विदध्यात्क्षालनादिकम् ॥ १॥ शनी सोमसुते श्राद्धे पष्ठयमावास्ययोस्तथा । वस्त्राणां क्षालनं चैव दहत्यासप्तमं कुलम् ॥ २॥ अथ दग्धस्फुटितवस्त्रफलम् । प्राग्जन्मोपार्जितं कर्म सदसच्च शुभाशुभम् । विपाकं व्यञ्जयत्येव वर्ष वयादिदूषितम् ॥ १ ॥ वस्त्रकोणे सुरा भोगा नराः पाददशेऽसुराः । रक्षेशारत्वपरे मृत्युः पादशय्यासनेष्वपि ॥ २ ॥ अग्निदग्धं नवं वस्त्रं खण्डितं गोवपादिभिः । मपीगोमयपङ्कगसृग्लिप्तं कण्टकपाटितम् ॥ ३ ॥ तीर्थधोतं तु तद्वस्त्रं द्विगुणं धारयेद्यथा । प्रागन्त्याञ्चलमूर्धस्थं पश्चादाद्याञ्चलं त्वधः ॥ ४॥ मध्ये त्र्यंशे च मध्ये च कोष्ठेचोर्ध्वाधरे मृतिः । प्राच्यां तत्र भवेल्लक्ष्मीराग्नेय्यामग्निजं भयम् ॥ ५ ॥ याम्यायां जायते व्याधिनैर्ऋत्यां पुत्रवर्धनम् । वारुण्यां धनसंप्राप्तिवायच्यां वस्खलब्धये ॥ ६ ॥ उदीच्यां तु महोद्वेग ऐशान्यां धर्मवृद्धिकृत् । नवधैतत्फलं ज्ञेयं कोष्ठसंधौ फलद्वयम् ॥ ७ ॥ ध्वजपद्माङ्कुशच्छत्रचन्द्रदीपाकृतिः शुभा । निन्द्या त्रिकोणसूर्यादिक्रव्यादविकृताकृतिः ॥ ८ ॥ कोष्ठे शुभे शुभं चिह्नमतीव फलदं भवेत् । निन्ये निन्यं तथा दुष्टमन्यथा मध्यम फलम् ॥ ९ ॥ षण्मासाभ्यन्तरे वस्त्रे प्रथमाच्छादनात्परम् । एतत्फलं विजानीयादस्ति नाऽऽद्यदिने फलम् ॥ १० ॥ वर्षादावतुमासेन पक्षाहोभ्यां फलं वदेत । एकायङ्गुलमानेन निन्द्यं षट्पर्वतोऽधिकम् ॥ ११ ॥ वधे धूमावलीढस्य बिरन्ध्रस्याल्पकं फलम् । धार्य चाणुतरं दग्धं पेटिकायां समृद्धये ॥ १२॥ वारंवारं यस्य वस्त्रं दूषितं दहनादिभिः । तस्य विघ्नो भवेदाशु तत्त्याज्यं शुभमिच्छता ॥ १३ ॥ दग्धमानं त्यजेद्वस्त्रं स्नात्वा विघ्नेश्वरं यजेत् । ब्राह्मणान्मोजयेत्पश्चात्सुखी स्यादवशङ्कितः ॥ १४ ॥ स्वयं खण्डीकृतं वस्त्रं मञ्जिष्ठादिसु. रञ्जितम् । दुर्लभं नित्यधोतं च जीर्ण दग्धं न संत्यजेत् ॥ १५॥ न दोषो रक्तरो स्यादौर्णकौशेयपट्टजे । भूषणे हेम्नि रत्नादौ नित्यधौतेऽतिदुर्लभे ॥१६॥ बृहस्पतिः-मपीगोमयताम्बूलपङ्काग्न्याधादिदूपितम् । तद्वासस्त्रिगुणीकृत्य प्रारम्भे सूर्ध्वपश्चिमे ॥ १७ ॥ अधोवसानं प्राच्यां तु भूमौ संत्यज्य तत्पुनः । मेपादिग्रहचक्रेऽपि यत्र वस्त्रवतो ग्रहात् ॥ १८ ॥ द्वादशाष्टमपष्टेषु यदि पापग्रहेण तु । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy