________________
ज्योतिर्निबन्धः ।
२१९
धनं गुरौ ज्ञानं शुक्रे सौख्यं शनौ मलम् ||२|| हेम रक्ताम्बरं रौप्यं रक्तदन्ताश्च विद्रुमम् । धारयेद्वासवेऽश्विन्यां रेवत्यां हस्तपञ्चके || ३ || पुष्यादित्यध्रुवैर्धिष्ण्यैः स्वर्णरक्ताम्बरादिकम् । नवं न भूषणं धार्यं नार्या दयितुरायुषे ॥ ४ ॥ श्रीपतिः - पौष्णाश्विनी वसुकरादिषु पञ्चकेषु कौसुम्भहेममणिविद्रुमकाचशङ्खाः । नार्या घृताः सुतसुखार्थकरा भवन्ति ब्राह्मोत्तरादितिगुरुष्वसुखाय भर्तुः ॥ ५ ॥ ज्योतिःशास्त्रे - शङ्खादिवररत्नानि पुष्यादित्युत्तरासु च । रोहिण्यां नैत्रयुञ्जीत भर्तुर्जीवनकाङ्क्षिणी ॥ ६ ॥ माञ्जिष्ठेऽर्कः कुजः स्वर्णे काचे रौप्याब्जयोविधुः । शस्तोऽथ वसनं मध्यत्र्यंशेऽग्न्यादिहतं न सत् ॥ ७ ॥ व्यासः - भरण्यार्द्रा तथाऽऽश्लेषा वह्नेर्भत्रितयं तथा । जिजीविषुर्न कुर्वीत प्रीत्या चाम्बरधारणम् ॥ ८ ॥ शुभैः केन्द्रत्रिकोणस्थैः पापैस्त्रयारिगैः शुभैः । अक्षीणाब्जे दुकूलादिवस्त्रसंधारणं मतम् || ९ || लब्धं राजप्रसादेन विप्रादेशात्करग्रहे । प्रीत्याऽऽतं चोत्सवे वस्त्रं धार्यं निन्द्येऽपि भादिके ॥ १० ॥
अथ पृथक्फलानि ।
-
1
रत्नमालायां – वस्त्रप्राप्तिस्तदभिहरणं वह्निदाहोऽर्थसिद्धी राज्ञो भीतिर्मृतिरथ धनं प्राप्तिरर्थागमश्च । शोको मृत्युर्नरपतिभयं संपदः कर्मसिद्धिरिष्टावाप्तिः सदशनमथो वल्लभत्वं जनानाम् || १ || मित्राप्तिरम्बरहृतिः सलिलप्लुतिश्च रोगोऽथ मिष्टमशनं नयनामयश्च । धान्यं विषोद्भवभयं जलभर्धनं च रत्नाप्तिरम्बरधृतः फलमश्विभात्स्यात् || २ || निवसन्त्यमरा हि वस्त्रकोणे मनुजाः पार्श्वदशान्त्यमध्ययोश्च । अपरेऽपि च रक्षसां त्रयोंऽशाः शयने चासनपादुकासु चैवम् ॥३॥ भोगप्राप्तिर्देवतांशे नरांशे मित्राप्तिः स्याद्राक्षसांशे च मृत्युः । प्रान्ते सर्वाशेष्वनिष्टं फलं स्याज्जुष्टं वस्त्रे नूतने साध्वसाधु ॥ ४ ॥ छत्रस्वस्तिकवर्धमान कलशश्रीवत्समात्स्यध्वजाम्भो जादर्श सुतोरणैश्च सदृश छेदोऽशुभांशैः शुभः । काकोलूकखरोष्ट्यानफणिभृगोमायुभिः शोभने भाग्येऽथाऽऽश करोति शोकमरणं दग्धाकृति
ससि ॥ ५ ॥ कज्जल कर्दमगोमयलिप्ते वाससि दग्धवति स्फुटिते वा । चिन्त्यमिदं नवधा विहितेऽस्मिन्छ्रेष्ठकनिष्टफलानि सुधीभिः ॥ ६ ॥ विप्रादेशादुद्वाहे वा क्ष्मापालेन भीत्या दत्तम् । भे बारे कनिष्ठेऽप्याहुनूनं नूतनवस्त्रं धायेम् ॥ ७ ॥
इति वस्त्रधारणम् ।
१ ध सां नवांशाः ।
Aho! Shrutgyanam