________________
२१८
श्रीशिवराजविनिर्मितोसुखप्रदाः ॥ १७ ॥ द्वितीये नेष्टदाः पापाः शुभाश्चन्द्रश्च वित्तदाः। तृतीये निखिलाः खेटाः पुत्रपौत्रसुखप्रदाः ॥ १८ ॥ चतुर्थे सुखदाः सौम्याः क्रराश्चन्द्रश्च दुःखदाः । ग्लानिदाः पञ्चमे क्रूराः सौम्याः पुत्रसुखप्रदाः ॥ १९ ॥ पूर्णः क्षीणः शशी तत्र पुत्रदः पुत्रनाशदः । षष्ठे शुभाः शत्रुदाः स्युः पापाः शत्रुक्षयप्रदाः ॥ २० ॥ पूर्णः क्षीणोऽपि वा चन्द्रः षष्ठेऽखिलरिपुक्षयम् । करोति कर्तुरचिरादायुष्पुत्रधनप्रदः ॥ २१ ॥ व्याधिदाः सप्तमे पापाः मौन्याः सौम्यफलपदाः । अष्टमस्थानगाः सर्वे कर्तुमृत्युप्रदा ग्रहाः ॥ २२ ॥ धर्मे पापा घ्नन्ति सौम्याः शुभदाः शुभदः शशी । भङ्गन्दाः कर्मदाः पापाः सौम्याश्चन्द्रश्च कीर्तिदाः ॥ २३ ॥ लाभस्थानगताः सर्वे भूरिलाभप्रदा ग्रहाः । व्ययस्थानगताः शश्वद्धहुव्ययकरा ग्रहाः ॥ २४ ॥ गुणाधिकतरे लग्ने दोषात्यल्पतरे यदि । सुराणां स्थापनं तत्र कतुरिष्टार्थसिद्धिदम् ।। २५ ॥ हन्त्यर्थहीना कर्तारं मन्त्रहीना तु ऋत्विजम् । स्त्रियं लक्षणहीना तु न प्रतिष्ठासमो रिपुः ।। २६ ॥ संग्रहे-रन्ध्रान्त्यवर्जितैः सौम्यैः पापैः षट्व्यायगैः शुभैः । प्रतिष्ठा वारिगोऽपीन्दुः शुभोऽ. सौ लग्नगो न सन् ॥ २७ ॥ श्रीपतिः-रोहिण्युत्तरपौष्णवैष्णवकरादित्यश्विनीवासवानूराधैन्दवजीवभेषु कथितं विष्णोः प्रतिष्ठापनम् । पुष्यश्रुत्यभिजित्सुरेश्वरकयोर्वित्ताधिपस्कन्दयोमैत्रे तिग्मरुचेः करे निक्रतिभे दुर्गादिकानां स्मृतम् ।। २८॥ गणपरिवृढरक्षोयक्षभूतासुराणां प्रमथफणिसरस्वत्यादिकानां च पोष्णे । श्रवासि सुगतनाम्नो वास लोकपानां निगदितमाखिलानां स्थापनं च स्थिरेषु ॥२१ ॥ सप्तर्षयो यत्र वसन्ति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्र तेषाम् । श्रीव्यासवाल्मीकियटोद्भवाख्यतद्देवतावाक्यनिभग्रहाणाम् ॥ ३० ॥ बलान्विते गुरौ भौमे सबले सुतधर्मगे । गुरौ लाभगते स्थाप्यः शंकरः शंकरो भवेत् ॥ ३१ ॥ जीवे चतुष्टयस्थे विष्णोः केन्द्रे बुधे गुरौ हिबुके । कार्या विधिवत्प्रतिष्ठा कुमारयक्षेन्दुसूर्याणाम् ॥ ३२ ॥ शुक्रे लग्ने नवम्यां तु स्वबलेन्दौ कुजे खगे । बृहस्पतौ च सबले देवीनां स्थापनं हितम् ॥ ३३ ॥ शनौ बलान्विते वीर्यहीनौ भौमशशाडूजी । मृगे मेषे रवौ वेन्दो मूर्ति जिनवती न्यसेत् ॥३४॥ केन्द्रारिरिपुधर्मस्था जीवभौमशनैश्चराः । प्रासादभेदं कुर्वन्ति कर्तुर्दुःखामयप्रदाः ।। ३५ ॥
इति सुरप्रतिष्ठा ।
अथ वस्त्रधारणम् । धार्य वस्त्रं नवं श्वेतं रोहिण्यां हस्तपञ्चके । वासवे दितिभेऽश्चिन्यां पुष्ये पोष्णोत्तरात्रये ॥ १ ॥ रचौ जीर्ण विधौ स्तोकं जलाई दुःखदं कुजे । बुधे
Aho! Shrutgyanam