SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २१४ श्रीशिवराजविनिर्मितोयुताः समानमनुजा गौः पद्मनाथेऽङ्गाना युक्ता पूर्णघटेन शीतकिरणे श्वा ब्रह्मचारी मृगः । सौम्ये शस्त्रयुता नराः क्षितिसुते देवाचिते ब्राह्मणाः शुक्रे सुन्दरिबालिकाहयमृगा मन्दे चराः कौरवाः । स्थाने वीर्ययुतार्कशीतकिरणादीनां वदेदादिमं पश्चाज्ज्ञः शकुनान्प्रयाणसमये भूपादिकानां नृणाम् ॥ ६० ॥ इति यात्रायां शकुनाः। अथापशकुनाः। तृणतैलारिकासभस्मचर्मतुषौषधम् । सामुद्रं गुडपङ्काहिमत्तं वान्तं बुभुक्षितम् ॥१॥ क्लीवास्थिव्याधिताभ्यक्ततक्रमुण्डेन्धनान्तकाः । काषायिमुक्तकेशाश्च याने दृष्टा न शोभनाः ।।२॥ कुटुम्बकलहो गेहज्वलनं स्त्री रजस्वला। संन्यासी गुर्विणी वन्ध्या धूमाङ्गारा न शोभनाः ॥ ३ ॥ कृष्णधान्यानि विष्ठा च जटिलः पतितः खलः । व्यङ्गाः खञ्जाश्च ननाश्च याने दृष्टा न शोभनाः॥४॥ युद्धं मार्जारयोर्नेष्टं याने महिषयोस्तथा । क्षतं सर्वत्र विघ्नाय मरणायैव गोक्षुतम् ॥ ५॥ द्वारघातो दृशा सङ्गः स्खलनं पाणिपादयोः । रोदनं न शुभं याने वाहनस्य पलायनम् ॥६॥ नारदः-यात्रासिद्धिर्भवेद्दष्टे शवे रोदनवर्जिते । प्रवेशे रोदनयुतः शवः शिवप्रदस्तथा ॥७॥ सर्वदिक्षु क्षुतं नेष्टं गोक्षुतं निधनप्रदम् । अफलं यद्धालबद्धरोगिपीनसिकः कृतम् ॥८॥ भिन्नं रिक्तं न सद्भाण्ड केशपाशार्गलायसम् । अश्मावस्करपिण्याकं दुर्वाक्यं पथि हानिदम् ॥ ९ ॥ खरोष्ट्रमाहिषारूढो याने दृष्टो न शोभनः । सर्व शुभं दक्षिणतः कार्य निन्यं तु वामतः ॥ १० ॥ मार्गस्तिष्ठति निवर्त गभ्यारोहेति मूढ दुर्बुद्धे । यातुर्नेच्छन्ति बुधाः क्षुतकाकृष्टभीतशब्दाश्च । तैलावसक्तगात्रा नग्नाश्च विमुक्तकेशाश्च ॥११॥ वागुरिमत्स्यवन्धकशशमहिषा बन्धनादिकृताः । रक्ताम्बरमाल्यधरास्तुषभस्मकपायकेशनिचयाश्च ॥ १२ ॥ जडकुब्जमूकबधिरा व्याधितमलिनाम्बरा विकृतवेषाः । भिन्नाचाराश्च नरा दृष्टा यातुन सिद्धिकराः ॥१३ ॥ गर्गः- शव• मद्यौषधस्नेहलवणोपानही गुडः । निर्गमे न प्रशंसन्ति यद्वाऽप्युपहतं भवेत् ॥ १४ ॥ श्वकाकनकुलव्यालशिखिमार्जारमूषकैः । खण्डिते नेष्यते किंचिद्यायिनः पूर्वनिर्गमे ॥ १५ ॥ उद्धूलितपुरोवक्षो भेकस्तस्करभीतिकृत् । दक्षिणाङ्गं स्पृशञ्छस्तो वामाङ्गं च स्पृशन्न सन् ॥ १६ ॥ इत्यपशकुनाः। ---. Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy