SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। २१३ वशब्दाश्च ॥ ३८ ॥ माण्डव्यः-यात्रोत्थितस्य शस्तं स्याज्जयमङ्गलपूर्वकम् । वाक्यं चान्यत्तथा सर्व चित्तोत्साहकरं हितम् ॥ ३९ ॥ सितकुसुमचन्दनांशुकगन्धाम्बुरुहातपत्ररत्नानि । चन्द्रांशुनिकरगौराः स्तनतटपरिसर्पिणो हाराः॥४०॥ दधिमधुधृतसिद्धार्थाः पिञ्जरतिलपिष्टरोचनादर्शाः । पूर्णोत्सङ्गप्रमदावेश्यायोपित्कुमार्यश्च ॥ ४१ ॥ हयहेपितगीतरवास्तदादिवृषभेभगर्जितनिनादाः । मुनिनृपदैवतकीर्तनमङ्गलपुण्याहशब्दाश्च ॥ ४२ ॥ एवंविधास्तथाऽन्ये श्रोत्रसुखाः सामवेदऋग्यजुषाम् । सिद्धिकरा यातूणां तत्कालमुपस्थिताः सर्वे ॥ ४३ ॥ संमुखं सिद्धिदं नृणां शवं रोदनवर्जितम् । वामभागे क्षुतं चापि सर्वकार्येषु सिद्धिदम् ॥ ४४ ॥ जलार्थी रिक्तकुम्भस्तु पथिकेन सह व्रजेत् । निवर्तते, यथा पूर्णः कृतार्थः पथिकस्तथा ॥ ४५ ॥ दृष्टा कुरङ्ग शशि १ वाण ५ लाभं पष्ठश्चतुर्थः प्रियसंगमाय। सप्त ७ तृतीये ३ श्रूयते च वार्ता वसु ८ द्वितीये २ गमने च मृत्युः ॥ ४६॥ श्रीपतिः-छुच्छुका भवनगोधिका रला पिङ्गला कपिवधूश्च पोतकी । शूकरी पुरुषसंज्ञिता शिवा वामतः खलु यियासतां जयः ॥ ४७ ॥ ऋक्षो भासश्छिक्करो वानरः श्वा श्रीकण्ठाख्यः पिप्पलाख्यो रुरुश्च । ये स्त्रीसंज्ञा दक्षिणाः स्युः प्रशस्ताः प्रोक्ताः पूर्वैः सूरिभिस्ते प्रयाणे ॥४८॥ भारद्वाजो नाकुलश्चाषसंज्ञश्छागो वहीं दृष्टमात्रः शुभः स्यात् । गोधा सर्पः शाशको जाहकश्च याने दृष्टः कृकलासोऽपि नेष्टः॥४९॥जाहिकाहिशशिसूकरगोधाकीर्तनं शभमुदाहृतमार्यैः । नो रुतं न च विलोकनमेषामन्यथा गदितमृक्षकपीनाम् ॥ ५० ॥ हंसस्य दर्शनं शब्दस्तन्नामश्रवणं शुभम् । वामो राजशुको याने प्रपठन्सर्वसिद्धिदः॥ ५१ ॥ पुरो व्रजन्तः शुभदाश्चकोरा लावतित्तिराः । पुरस्तान्न शुभः श्येनः काकारिदक्षिणः शुभः ॥ ५२ ॥ अवामः कुक्कुटः शस्तो वृश्चिको वामगः शुभः । गणेशो वामगो नेष्टो द्रोणः शस्तः प्रदक्षिणः ॥ ५३ ॥ अजाऽजवच्च शकुने गोवच्च महिषी स्मृता । छुच्छन्दरीमूषिकोष्टा नखिनो वामतः शुभाः॥५४॥ पृष्ठे वामे शुभा पल्ली याने नेष्टाऽग्रयाम्यगा । मार्ग बध्नाति सूत्रेण ऊर्णनाभो न शोभनः ॥५५॥ सिद्धान्नपिष्टाफलमांसवस्त्रो लाभाय यक्षोऽभिमुखः सदैव । धुन्वञ्छिरःकर्णकलेवराणि यात्रानिषेधं कपिलः करोति ।। ५६॥ श्वा वामोऽभिमुखः शस्तो भृङ्गो वामगतः शुभः । मार्जारस्याऽऽरवं युद्धं दर्शनं च न शोभनम् ॥ ५७ ॥ भूमेः प्रदेश शिरसा स्पृशञ्छ्ा यदि वीक्षते । ध्रुवं महानिधानं च तत्रास्तीति निगद्यते ॥ ५८ ॥ ज्योतिष्प्रकाशे-प्रदक्षिणगतैः काकैर्मृगराजर्गमः शुभः । खरशब्दः शुभो वामे पृष्ठे चापि यियासताम् ॥ ५९॥ भूपाः शस्त्र १ ग. °सःशीकरो। Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy