________________
२१२
श्रीशिवराजविनिर्मितो
नरो विन्दति निर्विकल्पम् ॥ १७ ॥ शकुनसंग्रहे - एकत्र साथै व्रजतां बहूनां तुल्येऽपि जाते शकुने फलानि । नानाप्रकाराणि भवन्ति येन तं हंसचारं प्रविचारयामः ॥ १८ ॥ वसन्तराज ::- भवेदिडायां परिपूरितायां सर्वोऽपि वामः शकुनः प्रशस्तः । स्यात्पिङ्गलायां परिपूरितायां सर्वोऽप्यसव्यः शकुनः प्रशस्तः ||१९|| साधारणे कर्मणि च प्रवेशे शुभग्रहे नष्टविलोकने च । व्याधौ सरिदुर्गभयादिकेषु शस्तः प्रयाणाद्विपरीतभावः || २० || नद्युत्तारे भये युद्धे प्रवेशे नष्टवीक्षणे । शकुना व्यस्तगाः शस्ता नृपालोके प्रयाणवत् ॥ २१ ॥ ज्योतिष्प्रकाशे - शुद्धे शान्तः शुभाय स्याद्दीप्तां भीतिहरोऽशुभे । द्वावप्यशस्तौ व्यत्यासादस्तिनास्तिफलौ यतः ॥। २२ ।। वसन्तराज:- दग्धा दिगुक्ता दिननाथमुक्ता विवस्वदाता भवति प्रदीता । सा धूमिता यां सविता प्रयातः शेषा दिगन्ताः किल पञ्च शान्ताः ॥२३॥ दग्धा दिशी ज्वलितादिगैन्द्री धूमान्विता चानलदिक्प्रभाते । प्रत्येकमेवं महराष्ट्रकेन भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥ २४ ॥ दग्धेषु दग्धं ज्वलितं ज्वलत्सु फलं ज्वलिष्यत्यथ धूमितेषु । शेषेषु शान्तेषु सदा नराणां सिध्यन्ति कार्याणि सुखेन सम्यक् ॥ २५ ॥ प्रवर्तको यो गमनस्य पूर्व स एव पश्चात्प्रतिषेधकश्चेत् । मृत्युं रिपुभ्यो डमरुं रुजं च गन्तुस्तदाऽऽन्यांच करोत्यनर्थान् ॥ २६ ॥ वरं श्रयेदुर्जनकृष्णसर्पों वरं क्षिपेत्सिंहमुखे स्वमङ्गम् । वरं तरेद्वारिनिधिं भुजाभ्यां नोल्लङ्घयेद्दुः शकुनं कदापि ॥ २७ ॥ दध्याज्यदूर्वाक्षतपूर्णकुम्भाः सिद्धान्नसिद्धार्थकचन्दनानि । आदर्शशङ्खामिपमीनमद्यगोरोचना गोमयमुद्धृतं गौः ॥ २८ ॥ भारद्वाजः - राजविप्रो सुहृद्वेश्या सपुत्रा स्त्री कुमारिका | अभिरूपो नरोऽस्त्री वा गजो बाजी वृषः सितः ||२९|| रज्ज्वा धृताऽन्यवर्णा गौः सवत्सा च विशेषतः । उद्धृतं गोमयं मीनो मृत्तिका चोद्धृता तथा ॥ ३० ॥ रजको धौतवस्त्रश्च वेश्या तौर्यत्रिकध्वनिः । जयमङ्गलशब्दश्व शान्तिपाठः प्रदीपकः ||३१|| दीपो वा प्रज्वलद्वह्निः पूर्णकुम्भो नृपासनम् । मद्यं मांसं च रुचिरं भक्ष्याणि च फलानि च ॥ ३२ ॥ इक्षवो मधु ताम्बूलं वस्त्रालंकरणानि च । रौप्यं ताम्रं मणिः स्वर्ण द्रव्यं दर्पणमक्षताः ॥ ३३ ॥ वितानं चामरं छत्रं दूर्वा वर्धापनं ध्वजः । दोला चारुरथो वृद्धः पुत्रपौत्रार्थ - युक् शुचिः ॥ ३४ ॥ चन्दनानि सुगन्धीनि तथा पुष्पाणि रोचना । घृतं दधि पयः पेयं सिद्धमन्नं वचः शुभम् || ३५ || दैवज्ञः स्वगुरुर्देवश्चित्तोत्साहकराणि च । दृष्ट्टैतानि नरो यायात्सर्वाल्लभते हि सः || ३६ || भोगाद्भोगान्तरं यावच्छकुनाच्छकुनान्तरम् । तावत्पूर्वफलं ज्ञेयं गमनागमनान्तरम् || ३७ || प्रापय गच्छ विसर्जय निर्गच्छ विमुञ्च याहीति । सिद्धिकराः खल्वेते प्रमोदजयजी -
Aho ! Shrutgyanam