________________
२१०
श्रीशिवराजविनिर्मितीगन्धपुष्पान्वितं कृत्वा निर्गमे पूर्वमातृकम् । शुचौ देशे निदध्यात्तु यस्मिन्बाधा न विद्यते ॥ ३ ॥ छत्रशस्त्राक्षमालाग्निकमण्डल्वजिनाम्बरम् । विप्राणां ब्रह्मसूत्रं च निर्गमे कार्यसाधनम् ॥ ४॥ वरयष्टिध्वजेभाश्वेश्छत्रवाद्यायुधांशुकैः । दोलाथरथसंनाहनिर्गमो भूभृतां हितः ॥ ५ ॥ गर्ग:- यानवाहनसंनाहकार्योपकरणानि च । निर्गमे तु प्रशंसन्ति पश्चाद्गच्छेद्यथासुखम् ॥ ६॥ छत्रायं ध्वजमक्षसूत्रवलयं यज्ञोपवीतं द्विजैवश्यश्च स्वकदेहवस्त्रतुरगाः क्षत्रस्य खड्गो धनुः । ग्रामोपान्तनदीतटामरगृहोद्याने सुवापीतटे प्रस्थानं सुबुधैः प्रयाणसमये कार्य सदा मानवः ॥७॥ यस्य लोकस्य यद्वस्तु स्वाभीष्टं वसनादिकम् । मुहूर्तसाधनायैव प्रचाल्यं तन्मुदान्वितैः ॥ ८॥ स्वशरीरेण यः कश्चिनिगच्छेच्छूद्धयाऽन्वितः। तस्य यात्राफलं सर्वं संपूर्ण पथि सिध्यति ॥ ९॥ प्रस्थानं चालयेद्वाऽपि गृहात्माकारतोऽपि च । क्रोशा) वा तदर्थं वा चत्वारिंशत्करावधि ॥१०॥ गृहागृहान्तरं गर्ग आह सीमान्तरं भृगुः । शरक्षेपाद्भरद्वाजो वसिष्ठो नगराबहिः॥ ११ ॥ अथ प्रस्थाने स्थितो राजा प्रास्थानिकं वा वस्तु यावदिनानि महर्त नापेक्षते तदुच्यते रत्नमालायां--वसेन चैकत्र दश क्षितीशो दिनानि नो सप्त च माण्डलीकः । यः प्राकृतः सोऽपि च पश्चरात्रं भद्रेण यात्रा परतः प्रयोज्या ॥ १२ ॥ समन्ततः पोडश योजनानि भुङ्क्ते महामाण्डलिकाभिधानः। भूपालसंज्ञः शतयोजनानि स सार्वभौमः सकलां धरित्रीम् ॥ १३ ॥ ज्योतिष्प्रकाशस्वष्टं वस्त्रादि सुस्थाने शुचि प्रास्थानिकं न्यसेत् । प्रस्थानं पञ्चवेदत्रिद्विदिनं पूर्वतः क्रमात् ॥ १४ ॥ प्राच्यां दिनानि मुनयः प्रवदन्ति सप्त याम्यामतीव शुभदानि दिनानि पञ्च । त्रीण्येव पश्चिमदिशि क्षितिनायकानां प्रास्थानिकेषु दिवसद्वयमुत्तरस्याम् ॥ १५ ॥ एकत्राध्युषितस्य जगुर्यात्रामत्रात्रिगौतमच्यवनाः । पञ्चत्रिसप्तदिवसा भूयो भद्रेण संयोज्याः ॥१६॥ ज्योतिष्प्रकाशे-कार्यान्तरवशात्प्राप्तः परदेशगतस्य चेत् । यानमन्यत्र तत्स्थानात्सुमुहूर्ते तदा व्रजेत् ॥१७॥ रनावल्यांश्रवणे तदहः पुष्ये पौष्णे वसुभे विनिर्गतोऽन्येद्युः । मृगमैत्रयोस्तृतीये हस्ते यायाचतुर्थः ॥ १८ ॥ अथ राजा कार्यवशादेकत्र प्रदेशे दशदिनानि वसेत् । माण्डलिकः [सप्त] दिनानि । अन्यो जनः पञ्च दिनानि तिष्ठेत्मास्थानिक वा स्थापयेत् । तदाऽन्येन सुमुहूर्तेन यात्रां कुर्यात् । न शुभं तेनैव मुहूर्तेनेत्यर्थः । अथ काश्चि. दाह-अयुक्तमेतत्सतिभाति नूनं होराविदां युक्तिमतां बहूनाम् । यात्रासमाप्तिः खलु वाञ्छितार्थफलस्य सिद्धौ नियतं प्रदिष्टा ॥ १९ ॥ ज्योतिष्प्रकाशे-प्रस्थानेऽपि कृते नेयान्महादोषान्विते दिने । गर्गयोगं विना कालवृष्टयादौ वाऽद्भुते
Aho! Shrutgyanam