________________
- ज्योतिर्निबन्धः।
२०९ भुक्त्वा यो याति मोहेन व्याधितः सन्निवर्तते ॥ ४ ॥ लल:-प्रस्थानकाले मनुजो वर्जयेन्मैथुनं सदा । वपनं छेदनं. चैव तैलाभ्यङ्गाश्रुमोक्षणे ॥ ५ ॥ प्रमत्तो व्याधितो भीतः श्रान्तः क्रुद्धो बुभुक्षितः। अध्वानं न प्रपद्यत क्लीबवेषस्तथैव च ॥६॥ रत्नावल्यां-स्वकीयां परकीयां वा स्त्रियं पुरुषमेव च । ताडयित्वा तु यो गच्छेत्तदन्तं तस्य जीवितम् ॥७॥ भूपालवल्लभे-ब्राह्मणान्नावमन्येत कोप. येन निजाङ्गनाम् । यात्रां कृत्वा गृहं नैव सिद्धिकामो विशेत्पुनः ॥८॥ लल्लः–यात्रायां प्रस्थितो यश्च ब्राह्मणानवमन्यते । तदन्तं. जीवितं तस्य नासौ प्रतिनिवर्तते ॥ ९॥ बृहद्यात्रायां-यस्तु संप्रस्थितो यात्रां स्वभाा नाभिनन्दति । भार्या वा नाभिनन्देत नास्य प्रतिनिवर्तनम् ॥ १० ॥ यात्राकाले तु संप्राप्ते मैथुनं यो निषेवते । रोगातः क्षीणकोशश्च स निवर्तेत वा न वा ॥११॥ रत्नावल्यां-कृत्वा तु मैथनं रात्री प्रभाते योऽभिगच्छति । नासौ फलमवाप्नोति कृच्छ्रेणापि निवर्तते ॥ १२॥ यस्तु संप्रस्थितो यात्रां निवर्तेत पुनर्ग्रहम् । कामाद्वा यदि वा मोहान्न स सिद्धिमवाप्नुयात् ॥ १३ ॥ लल्लः-न कुयोत्स्वगृहे गच्छन्प्रस्थानं तु कदाचन । भूतिकामस्तु कुर्वीत गृहानिष्क्रम्य दूरतः ॥ १४ ॥ भृगुः-त्रिरात्रं वर्जयेत्क्षीरं पश्चाहं क्षुरकर्म च । तदहश्चावशेषाणि सप्ताहं मैथुनं त्यजेत् ॥ १५ ॥ बादरायणः-यावबजति चाध्वानं यावत्कार्य न सिध्यति । यावद्वा न निवर्तेत तावद्वयं हि मैथुनम् ॥ १६॥ रत्नावल्यां-योधानामविरोधेन यवसादनमेव च । पञ्चरात्रोषितः सेनां पुनभद्रेण योजयेत् ॥ १७ ॥ क्रोशो वा यदि वाऽप्यधं प्रथमेऽहनि शस्यते । द्वितीये योजनं गत्वा निवसेत महीपतिः ॥ १८ ॥ तृतीये योजनं साधं वसेदाक्रम्य दूरतः । ततः परं यथेष्टं तु यायान्मार्गे महीपतिः ॥ १९ ॥ बृहद्यात्रायां-स्निग्धा स्थिरा सुरभिगुल्मलता सुगन्धा शस्ता प्रदक्षिणजला च निवासभूमिः । नेटा विपर्ययगुणा कचशर्करास्थिवल्मीककीटकविभीतकसंकुला च ॥२०॥
इति प्रयाणे नियमाः।
अथ यात्रायां प्रस्थानविधिः । रत्नकोशे--कार्यवशात्स्वयमगमे भूभर्तुः केचिदाचार्याः । छत्रायुधाद्यमिष्टं वैजयिक निर्गमे कुर्यात् ॥१॥श्रीपतिः-अपेक्ष्य कार्य स्वयमप्रयाणे महीभृतां निर्गममाहुरार्याः। छत्रायुधाचं मनसस्त्वभीष्टं प्रचालयेद्वैजयिकं जयाथों ॥ २ ॥
२७
Aho ! Shrutgyanam