________________
२०८
श्री शिवराजविनिर्मितो
बृहस्पतिः - दैवज्ञं पूजयित्वा तु विदुषः पूज्य शक्तितः । प्रदक्षिणानिमान्कृत्वा तिष्ठन्ध्यायेदुमापतिम् ॥ १४ ॥ कश्यपः - यात्रासमये बृद्धानुपरागे[वा ] ग्रहस्य वैषम्ये । गोभूहिरण्यवस्त्रैः संपूज्य श्रद्धया च दैवज्ञम् ॥ १५ ॥ चिन्तामणौ - कुलीनः सत्यवादी च जितवर्गस्तु भाग्यवान् । संतोषी चारुवेषश्च श्रौतस्मार्तोक्तकर्मकृत् ॥ १६ ॥ प्रगल्भो देशकालज्ञः स्वस्थारिष्टादिहेतुवित् । त्रिस्कन्धाभ्यासनिरतो राज्ञां सांवत्सरो मतः ।। १७ ।। भूपाल वलभे- गजाश्वरथपत्तीनां लक्षणेषु विशारदः । युद्धव्यूहादिकुशलः शास्त्रज्ञानाभिचारवित् ॥ १८ ॥ चतुरङ्गेण सैन्येन यत्कार्य नैव सिध्यति । तत्साधयति दैवज्ञो हेलयैव नृपेप्सितम् ॥ १९ ॥ जयार्णवे - तथा न माता हितकृन्न पिता न सुहृद्गुरुः । यथा सांवत्सरो राज्ञां स्वयशोधर्मद्धये ॥ २० ॥ यः पूजयति दैवज्ञं स्वधर्मरतमग्रजम् । तस्य श्रीर्विजयः कीर्तिविरं राज्यं च नन्दति ॥ २१ ॥ लल:- श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रि यमानसः । पूजितो बन्धुवर्गेण यात्रा तस्य फलमदा || २२ || बृहद्यात्रायां - स्नातो मुक्तोऽनुलिप्तश्च सर्वालङ्कारभूषितः । शुक्लाम्बरधरः श्रीमानध्वगः सुखमेधते ॥ २३ ॥ मक्षिकाकचसिकतानुविद्धं दुर्गन्धि क्षयका यच्च दग्धं । स्वस्विन्नं सुचिरं मनोनुकूलं स्वाद्वन्नं बहु च जयाय यानकाले ॥ २४ ॥ फलप्रदीपे -- विप्रान्प्रदक्षिणीकृत्य पूजयित्वा तु शक्तितः । दैवज्ञं देवताश्चैव बद्धान्मोच्य सुखं व्रजेत् ॥ २५ ॥ उलः - ताम्रपात्रे तिलान्कृत्वा सघृतान्हेमसंयुतान् । निवेद्य विप्रमुख्याय दैवज्ञाय ततो व्रजेत् ।। २६ ।। गर्गः - मुहूर्तसमये प्राप्ते हंसचाराङ्घ्रिणा व्रजेत् । दैवज्ञामात्यविमाद्य पुरोगैः स्वजनंवृतः ॥ २७ ॥ ज्योतिष्प्रकाशे - ततो निरीक्ष्य वै सम्यक्शकुनांश्च शुभाशुभान् । तथैव सदसच्छब्दान्निमित्तानि च वै व्रजेत् ॥ २८ ॥
इति प्रयाणे कर्तव्यानि ।
अथ नियमाः ।
ज्योतिष्प्रकाशे -- संतोष्य स्वाङ्गनां विप्राञ्जप्त्वाऽप्रतिरथादिकम् । शुचिः शुक्लाम्बरोष्णीषो नत्वेष्टं सुमना व्रजेत् ॥ १ ॥ गर्गः - क्रोधं क्षौरं रतिं वान्ति तैलाभ्यङ्गाश्रमोक्षणे । द्यूतं मांसं गुडं तैलं याने मद्यं परित्यजेत् ॥ २ ॥ रत्नकोशे-कालीयकं हिङ्गुलकः कुङ्कुमं रक्तचन्दनम् । पीतं रक्तं च वसनं यातुनष्टं निरीक्षणात् ॥ ३ ॥ बृहयात्रायां कटुतैलगुडक्षारपकमांसाशनं तथा ।
१ ग. 'भिधानवि' । २ ग. 'म् । सुखि' ।
Aho! Shrutgyanam