________________
२०७
ज्योतिर्निबन्धः। नादि । उत्सवः कौमुदीप्रभृतिः। कल्याणाभ्युदयो रोगमुक्तस्य शुभकृत्यम् । गर्गःप्रवेशानिर्गमश्चैव निर्गमाच प्रवेशनम् । नवमे जातु नो कुर्याद्धिष्ण्ये वारे तिथागपि ॥ २८ ॥ भृगुः-प्रवेशनिर्गमौ स्यातामेकस्मिन्दिवसे यदि । तदा प्रादेशिक कार्य चिन्तयेन तु यात्रिकम् ॥ २९ ॥ दवज्ञवलुभे-यायान्नाकालसंभूतर्विद्युद्गजितवर्षणैः । त्रिविधैरपि चोत्पातैदृष्टैरासप्तरात्रतः ॥ ३० ॥ रत्नमालायां-सौदामिनीवर्षणगर्जितेषु नाकालजेषु प्रवसेनरेन्द्रः । आसप्तरात्राद्भुतदर्शनेषु दिव्यानरिक्षक्षितिजेषु चैवम् ॥ ३१॥ .
इति यात्रोपयोगि मिश्रकम् ।
अथ प्रयाणे कर्तव्यानि । रत्नमालायां-दुत्वा वह्नि देवताश्च प्रणम्य श्रद्धायुक्तः स्वस्ति वाच्य द्विजे: न्द्रान् । ध्यायन्नाशाविरं हृष्टचेताः क्षोणीपालो निर्विकल्पं प्रयायात् ।। १ ॥ ललः-हुत्वाऽनलं नमस्कृत्य देवताः स्वस्ति वाच्य विमांश्च । ध्यायन्दिगीशमविलम्बितं व्रजेद्भूपतिः सुमनाः ॥ २॥ रत्नमालायां-स्वनिकेतात्सुरभवनात्मधानादाश्रयाद्गुरुगृहाद्वा । यायात्कृताग्निकार्यः प्राश्य हविष्यं द्विजानुमतम् ॥ ३ ॥ वैन्यं पृथु हैहयमर्जुनं च शाकुन्तलेयं भरतं नलं च । रामं च यो वै स्मरति प्रयाणे तस्यार्थलाभो विजयश्च सिद्धिः ॥४॥ तिथ्यादिकालावयवाविलग्नं सूर्यादिखेटाः कुलदेवताश्च । भूतानि विघ्नेश्वरविप्रकेशाः कुर्वन्तु कल्याणमिह प्रयाणे ॥५॥ बृहद्यात्रायाम्-अथ शङवेणुवीणादुन्दुभिनिर्घोषवर्धितोत्साहः । ध्वजचामरातपत्रः सिताङ्गरागाम्बरोष्णीषः ॥ ६ ॥ रत्नकोशे-पाची गजेन यायाच्छुचिर्बपञ्छाकुनं सूक्तम् । याम्यां च कृष्णवासा रथेन विधिवज्जपन्दौगम् ॥ ७ ॥ मानस्तोकं पित्वा दिशं प्रतीची हयेन निर्यायात् । अप्रतिरथं च जप्त्वा यायात्सौम्यां नृयानेन ॥ ८॥ बृहस्पतिः- शुक्लमाल्याम्बरः शुद्धो मुक्तादिसितभूषणः । वारेशसमवर्णो वा बालग्रहसमोऽपि वा ॥ ९ ॥ दृष्ट्वाऽष्टौ मङ्गलान्गच्छेन्नृपतिमङ्गलां गिरम् । श्रुत्वा तूर्यजशब्दांश्च निजधाम्नः पुरादपि ॥ १० ॥ पूर्णकुम्भं ध्वजं छत्रं दीपं शङ्ख च चामरम् । हिरण्यं शस्त्रमादित्यं प्रामङ्गलमष्टकम् ॥ ११ ॥ दधिर्वाक्षतागन्धहेमरुक्ममणींस्तथा । दृष्टास्पृष्टा व्रजेद्राजा दक्षिणेनाघ्रिणा ततः ॥ १२ ॥ गर्गः-नत्वेष्टदेवतां विप्रान्दैचतं च दिगीश्वरम् । सम्यक्संपूज्य दैवज्ञं श्रद्धायुक्तो नृपो व्रजेत् ॥ १३ ॥
१५. जप्त्वादि ।
Aho! Shrutgyanam