SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २०६ श्रीशिवराजविनिर्मितोदुर्गम् । संपधेषां तेषां विज्ञेया मानुषी सा तु ॥ ७ ॥ यात्रा विशुद्धाऽपि समं प्रवृत्ता यात्रानुरूपाणि फलानि धत्ते । जगत्युदीर्णाऽपि हि कौशिकस्य भा भानवी नैव तमः प्रमार्टि ॥ ८ ॥ ज्योतिष्प्रकाशे-यथोपाधिवशेनैव भिन्ना स्यात्स्फटिकद्युतिः । तथा यात्राऽनुरूपैषा भिनं यात्राफलं भवेत् ॥ ९॥ यादृशी वचनव्यक्तिस्तादृशी वदने भवेत् । यथा तथा स्मृता यात्रा बुधैर्देवोद्यमानुगा ॥१०॥ यात्रा शुद्धाऽपि सर्वेषां न समं तनुते फलम् । ज्योत्स्नावद्विरहार्तानां शुषेऽन्येषां सुखावहा ॥ ११ ॥ सुमुहूर्तेऽपि नो कार्य कुमुहूर्तेऽपि शोभनम् । कुत्रचिद्दश्यते किंचित्कारणं ब्रहि शास्त्रतः ॥ १२ ॥ गर्ग:-तिथिवारक्षेलग्नादेयेदुक्तं सदसत्फलम् । तत्सर्व जातकाधीनं न स्वतः फलदक्षम(दं मत)म् ॥ १३ ॥ ज्योतिष्प्रकाशे-यत्र जन्मफलं शस्तं दृष्टं तात्कालिकं भवेत् । कार्य सिध्यति कृच्छ्रेण सिद्धौ सौख्यार्थसंपदाम् (दः)॥१४॥ कर्मकालफलं शस्तं दुष्टं स्याजन्मजं फलम् । कार्य भूत्वाऽपि तत्पश्चाद्विघ्नं त(घ्नस्त )त्र प्रजायते ॥ १५॥ शुभयोरुभयोः शस्तं फलं संपूर्णमाप्यते । द्वयोर्मध्यमयोर्मध्यमशुभं च जघन्ययोः ॥ १६ ॥ बृहद्यात्रायां-यात्रादौ सदसस्पार्फ कारकादि शुभं स्फुटम् । ततो यात्रां वदेद्राज्ञां यशोलाभसुखाप्तये ॥१७॥ भूपालवल्लभे--प्रवरासदृशा पाकेऽष्टवर्गे मध्यमा शुभे । न्यूना तत्कालदिवसा चन्द्रलनबलादिना ॥ १८ ॥ विद्वज्जनवल्लभे-जन्मसमयोत्थफलतो यात्राकालोत्थितं न बलवत् । यात्राकालोत्थं च प्रश्नफलं दुर्बलमुशन्ति ॥ १९ ॥ एषां तु फलविरोधे विमृश्य सम्यग्बलाबलं स्वधिया । पौर्वापर्य फलयोर्वाऽऽप्यत्वं वा फलं वाच्यम् ॥२०॥ ज्योतिष्प्रकाशे-एके: वदन्ति यात्रोत्थफलात्मश्नफलं लघु । अनयोर्बलवत्सर्वैरुक्तं जन्मफलं स्फुटम् ॥ २१॥ फलग्रन्थेषु या यात्रा मोक्ता सा शुभकर्मसु । सङ्ग्रामे स्वरशास्त्रोक्तैर्जययोगैः फलप्रदा ॥२२॥ यात्रारत्नावल्याम्-आक्षेपशीलः परुषाभिभाषी परापवादी परदारगामी । लुब्धोऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता करशीर्णराष्ट्रः ॥ २३ ॥ विसम्भहा क्रोधपरो नृशंसः क्षुद्रः प्रमादी न बहुश्रुतश्च । दिव्यान्तारक्षक्षितिजैविकारैर्निपीडितो यश्च स दैवहीनः ॥२४॥ बृहद्यात्रायाम्-अदैवलक्ष्मान्यगुणेन राज्ञा तादृग्विधोऽरिस्त्वनुयुक्तमात्रः । तरुघुणैर्जग्ध इवाल्पवीर्यो महानपि क्षिप्रमुपैति भङ्गम् ॥२५॥ यस्मिन्देशे पुरे गेहे त्रिविधोत्पातपूर्वकम् । दृश्यते तत्र भङ्गः स्यादित्युक्तं ब्रह्मयामले ॥ २६ ॥रत्नमालायाम्--उद्वाहमङ्गलोत्सवकल्याणाभ्युदयसूतिकाशीचे । असमाप्ते तु न यात्रां कुर्वीत जिजीविषुः पुरुषः ॥ २७ ॥ मङ्गलं पुत्रानप्राश १ ख. योर्याप्य'। Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy