________________
ज्योतिर्निवन्धः।
अथाऽऽवश्यके यात्रा। रत्नकोशे-कार्येषु पराधीनेष्वनेकसाधारणेषु सर्वेषु । प्रायेण गमनमिष्टं सदैव न सूक्ष्मचिन्ताऽस्ति ॥ १॥ बृहद्यात्रायाम्-अवश्यमेव यातव्यं कार्येष्वात्ययिकेषु च । सौम्योदये विलग्ने च कार्यसिद्धिं विनिर्दिशेत् ॥ २ ॥ रत्नावल्याम्-आवश्यके तथा याने सौम्येऽस्ते निधनेऽथवा । ब्रजेदस्तोदय वा मध्याह्ने वाऽविशङ्कितः ॥ ३ ॥ पूर्वाह्ने नोत्तरां गच्छेन्मध्याह्ने पूर्वतो व्रजेत् । अपराह्ने व्रजेधाम्यां मध्यरात्रे न पश्चिमे ॥ ४ ॥ न तस्याङ्गारको विष्टिर्न शनैश्चरजं भयम् । व्यतीपातो न दुष्येत यस्यार्को दक्षिणे स्थितः ॥ ५॥ पृष्ठतो वा रविं कृत्वा गच्छेद्दक्षिणतस्तथा । उत्तानपादपुत्रस्य शेखरे चोर्ध्वसंस्थिते ॥६॥ ज्योतिप्रकाशे--आवश्यकगमे मूर्ती सौम्येऽस्ते निधनेऽथवा । व्रजेत्सूर्योदयेऽस्ते वा मध्याह्ने कार्यसिद्धये ॥ ७ ॥ यात्रासारे-उषः प्रशस्यते गर्गः शकुनं च बृहस्पतिः। अङ्गिरा मनउत्साहं विप्रवाक्यं जनार्दनः ॥ ८ ॥ अष्टौ पादा बुधे स्युर्नव धरणिसुते सप्त जीवे पदानि ज्ञेयान्येकादश· शशिशनिभृगुजे सार्धचत्वारि पादाः । तस्मिन्काले मुहूर्तः सकलगुणयुतः सर्वकार्यार्थसिद्धयै नास्मिन्पश्चाङ्गशुद्धिं न च खचरवलं भाषितं गर्गमुख्यैः ॥९॥ बृहस्पति:- कृतनृपमुनितिथिपक्षद्वादशरुद्रामुलानि ४ । १६।७।१५। २ ॥ १२ ॥ ११ वै कैश्चित् । सिद्धा छाया क्रमशो रव्यादिषु सर्वकार्यसिद्धिकरी ॥१०॥
इत्यावश्यके यात्रा।
अथ यात्रोपयोगि मिश्रकम् । रत्नकोशे-रक्तासिताद्या हि यथाऽम्बरस्य वर्णाः सितस्यैव भवन्ति सम्यक् । विलग्नतिथ्यादिगुणास्तथैव विशुद्धदोषस्य भवन्ति यातुः ॥ १॥ योगयात्रायांगुणान्वितस्यैव गुणान्करोति यात्रा शुभसंग्रहलग्नयोगा। व्या, सदोषस्य गुणान्विताऽपि वीणेव शब्दाश्रयवर्जितस्य ॥२॥ श्रीपतिः-गुणैः समस्तैरपि संप्रयुक्ता कन्येव यात्रा विगुणाय दत्ता । करोत्यकीर्ति सुखवित्तहानि यात्रान्तरज्ञानजडस्य दातुः ॥ ३ ॥ ज्योतिष्प्रकाशे--दैवी च मानुषी यस्मिन्संपत्तस्य गमादिकम् । तपोविद्यान्विते पात्रे दानवत्सफलं भवेत् ॥ ४ ॥ असंतुष्टे शठे धूर्ते प्रत्ययं पश्यतां तथा । ज्योतिषोक्तफलादेशो व्यर्थो दैवोज्झिते जने ॥५॥ बृहद्यात्रायां प्रकृतिविशुद्धा छाया मनोविशुद्धिर्जनानुकूल्यं च । औत्पातिकं च न स्यात्संपदैवी स्मृता पुंसाम् ॥६॥ मित्राणि कोशदण्डौ भृत्यामात्यो स्वजन्मदो
Aho! Shrutgyanam