________________
श्रीशिवराजविनिर्मितो
अथ यात्रायामनिष्टयोगाः ।
रत्नावल्यां-जन्मोदयर्क्षे हिबुकास्तसंस्थं यस्याशुभैर्दृष्टयुतं न सौम्यैः । सशाण्डिलीं प्राप्य यथा गरुत्मान्दैन्यं गतोऽभ्येति हतस्वपक्षः ॥ १ ॥ श्रीपतिः - यदीयजन्मोदयगे सुखास्तगे खलग्रहैर्दृष्टयुते न शोभनैः । स गोग्रहे पार्थजितः सुयोधनो यथा तथाऽभ्येति गृहं त्रयान्वितः ||२|| दैवज्ञवल्लभे-लग्ने विवीर्यैर्विवलैव सौम्यः शून्येषु सर्वेष्वपि कण्टकेषु । कृतमयाणो भ्रमति क्षितीशो यष्ट्या विहीनोऽन्ध इवाकृतार्थः ॥ ३ ॥ रत्नकोशे - शून्येषु केन्द्रेष्ववले च लग्ने सौम्यग्र हैवीर्यविवर्जितैश्च । दत्ता गयायामिव जारजातैः पिण्डाः पितॄणां क्षितिपा भ्रमन्ति || ४ || केन्द्रत्रिकोणेषु शुभाः प्रशस्तास्तेष्वेव पापा न शुभमदाः स्युः । पापोऽपि कामं बलवान्नियोज्यः शून्यं हि केन्द्रं न शुभाय वाच्यम् ॥ ५ ॥ लल्लः - क्रूरग्रहयुते लग्ने क्रूरेणैव निरीक्षिते । योगानामधमो योगः सर्वकार्यार्थनाशकः ॥६॥ बादरायणः-नष्टस्य वक्रस्य तनुः शुभस्य क्रूरस्य वा हन्ति शुभं प्रयातुः । यथाजस्त्री पतिताऽमला वा श्रेयोहरा दास्यविधौ न युक्ता ॥ ७ ॥ इति यात्रायामनिष्टयोगाः ।
२०४
अथ यात्रायां मनोविशुद्धयादि ।
च्यवन:
श्रीपतिः- शकुननिमित्तमनोभिरनिन्द्यैरु इयविशुद्धिमिह प्रतिपद्य। रिपुविषयं प्रति यो विजिगीषुर्व्रजति तमेत्यचिराद्विजयश्रीः ॥ १ ॥ शकुनो वक्ष्यमाणः । निमितमङ्गस्फुरणादि । मनश्चित्तम् । उदयशुद्धिर्लग्नशुद्धिः । रत्नावल्यां- शुभाशुभानि सर्वाणि निमित्तानि स्युरेकतः । एकतश्च मनो यातुस्तद्विशुद्धिरिष्यते ॥ २ ॥ - एकयैव मनः शुद्धया यत्कर्म क्रियते बुधैः । तत्सर्वं सिद्धिमाप्नोति तद्विना निष्फलं भवेत् || ३ || श्रीपतिः - निमित्तराशिरेकतो नृणां मनस्तथैकतः । अतो यियासतां नृणां मनोविशुद्धिरिष्यते ॥ ४ ॥ भृगुः - चित्तोत्साहो निमित्तं च सुस्वनः शकुनस्तथा । एतान्येव विलोक्यानि यात्राकाले विशेषतः ॥ ५ ॥ ब्रह्मयामले चित्तोत्साहो निमित्तं च शुभलग्नं बलं तथा । यस्यैतान्यनुकूलानि तस्य सिद्धिः करे स्थिता || ६ || दैवज्ञवल्लभे- स्यन्दनं दक्षिणे पार्श्वे विपृष्ठं उदये हितम् । वामपार्श्वे तु नारीणां मनसश्चानुकूलता ॥ ७ ॥ इति यात्रायां मनोविशुद्धयादि ।
१ क. '४६६० । २ क. 'ये स्थित० ।
Aho! Shrutgyanam