________________
श्री शिवराजविनिर्मितो
यात्राऽर्थलाभदा ॥ ४३ ॥ आयारिभ्रातृलग्नस्था अब्जाराकेंन्द्रमन्त्रिणः । क्रमात्सितेऽनुकूले च यात्रा सर्वार्थसिद्धिदा || ४४ || लग्ने वा सप्तमे चन्द्रे जीवज्ञभृगुबोधने | यदि स्थिता शुभा यात्रा यातुरिष्टार्थसिद्धिदां ॥ ४५ ॥ त्रिपन्नवान्त्यगे चन्द्रे विबले सबले बुधे । गुरौ केन्द्रे तदा याता श्रियमायुश्च विन्दति ॥ ४६ ॥ कुजजीवार्कशुक्रज्ञास्त्रिसुतार्थाष्टसप्तगाः । यदि यात्रा शुभा यातुः सर्वसंपत्समृद्धिदा ॥ ४७ ॥ * लग्नत्रितोयगा जीवरविशुक्राः क्रमादिमे । कुजो यदि यमो वाऽपि यात्रायोगः शुभावहः ॥ ४८ ॥ अर्कवर्ज्या ग्रहाः सर्वे पञ्चराशौ यदि स्थिताः। निरन्तरग्रहैर्योगो यात्रायां स्वार्थसिद्धिदः ।। ४९ ।। एकान्तरे ग्रहाः सर्वे षड्ाशिषु यदि स्थिताः । शुक्रश्च पृष्ठतो यातुर्यात्रा सर्वार्थदा भवेत् ॥ ५० ॥ चन्द्रे ज्ञसितयोर्मध्ये जलगे लग्नगेऽपि वा । प्रयाता श्रियमाप्नोति जित्वाऽरीन्सबलानपि ॥ ५१ ॥ शुक्रज्ञौ जलगौ चन्द्रः स्मरगो यदि गच्छति । यात्राऽपि शुभदा लग्नं यदि पश्येत्सुरार्चितः ।। ५२ ।। एकान्तरगतौ भौमामरेज्यौ केन्द्रगौ यदा । तदा यातुः शुभा यात्रा लग्ने शुभदृशा युते ॥ ५३ ॥ + यदा सितगुरू तारामेकां यातौ तदा गतः । अभिप्रेतमवाप्याऽऽशु सुखी यायात्स्वमन्दिरम् ||५४ || बुधजीवी aart वा तारामेकां गतौ यदा । तदाऽभ्युपैति क्षेमेण स्वगृहं प्राप्य चेप्सितान् || ५५ || मन्दारार्कामराचार्येष्वेकः स्वोच्चे तु लग्नगः । कर्कटस्थे निशानाथे यात्रा नॄणां फलप्रदा || ५६ || चन्द्रात्स्मरारिरन्ध्रेषु शुभा यदि गता ग्रहाः । यातुर्यात्रा शुभा राज्ञो रिपुनी विजयावहा || ५७ || चन्द्रस्य द्वादशे कश्चिद्रविवर्ज ग्रहः शुभः । द्वितीये चोभयत्रापि यात्रायोगास्त्रयः शुभाः ॥ ५८ ॥ अङ्गिराः–लग्नचन्द्रर्क्षयोः षष्ठराशीशौ यदि लग्नगौ । तदा नाऽऽगमनं नृणां तुल्यं स्याद्विषभक्षणैः ॥ ५९ ॥ नारदः - व्यापारशत्रुमूर्तिस्थश्चन्द्रमन्ददिवाकरैः । रणे गतस्य भूपस्य जयलक्ष्मीर्वितन्यते ॥ ६० ॥ लग्ने शुक्रेऽथवा लाभे चन्द्रे बन्धुस्थिते सदा । गतो राजा रिपून्हन्ति पुण्यराशिमिवानृतम् ||६१॥ स्वोच्चसंस्थे सिते केन्द्रे स्वोच्चे चन्द्रे च लाभगे । गतो राजा रिपून्हन्ति प्रज्वलद्वह्नयणुर्यथा ॥ ६२॥ स्वोच्चस्थे लग्नगे जीवे चन्द्रे वाऽऽयगते यदि । गतो राजा रिपून्हति पिनाकी त्रिपुरं यथा ॥ ६३ ॥ मस्तकोदयगे शुक्रे लग्नस्थे लाभगे गुरौ । गतो राजा रिपून्हन्ति कुमारस्तारकं यथा ॥ ६४ ॥ शुभैः केन्द्रत्रिकोणस्थै चन्द्रेऽथवा रवौ । शत्रून्हन्ति गतो राजा ब्रह्मद्वेषो यथा कुलम् ॥ ६५ ॥ स्वक्षेत्र शुभे केन्द्रे त्रिकोणायगते गतः । विनाशयत्यरीन्राजा शान्तिर्दुष्टभयं यथा ॥ ६६ ॥ इन्दौ
;
* श्लोकद्वयं वपुस्तके नास्ति । + इतः परं नव श्लोका वपुस्तके न सन्ति ।
२०२
०
१६ दा । ४५ ।। वरानवा ।
Aho! Shrutgyanam