SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । खिलाभारिगतैर्गता ये । कोपानलः शान्तिमुपैति तेषां विरोधिनारीनयनाम्बुपातैः || २५ || योगयात्रायाम् एकोऽपि जीवार्ककुजार्कजानां स्वोचे बिलने स्वगृहे पदन्दुः । यातस्य यान्त्यत्र परे प्रणाशं महाकुलानीव कुटुम्बभेदैः ||२६|| रत्नाक्यां–लग्नाच्चतुर्थो बलवाञ्छशाङ्कने योगाद्विना चन्द्रबलेन याता । लब्ध्वाऽपि पृथ्वी बहुरत्नपूर्णां क्षिप्रं क्षयं याति बली शशाङ्कः ॥ २७ ॥ पापास्तृतीये हिबुके सितज्ञौ जीवो विलग्ने मृगलाञ्छनोऽस्ति । यस्योहमे तस्य वलं रिपूणां यथा कृतघ्नेष्विव याति नाशम् ।। २८ ।। वराहः - चन्द्रेऽस्तगे देवगुरौ लिने झशुक्रषोः कर्मणि लाभगेऽर्के । सौरारयोर्भ्रातृगयोश्व याता नृपः स्वभृत्यानिव शास्ति शत्रून् ।। २९ ।। राजमार्तण्डे - रविकुजयुतेऽरिभे गतानां जलसहजोपगतैः सितार्कजीवैः । परवलमुपयाति नाशमाशु श्रुतमधनस्य कुटुम्बचिन्तयैव ॥ ३० ॥ योगयात्रायां - स्वोच्चोपगैर्जीवकुजार्क जाकैरेभिस्त्रिभिर्वा कथितैकलने । राज्ञः प्रणाशं समुपैति शत्रुः सौख्यं द्विभार्यस्य यथाऽधनस्य ॥ ३१ ॥ योगार्णवे - लग्नायधर्मानुजखारिगेषु शुक्रेन्दुजीवार्ककुजार्कजेषु । सार्केन्दुजे चारिवलं प्रयाति कलत्रहीनालयवद्विनाशम् ॥ ३२ ॥ योगयात्रायां -- गुरौ विलग्ने यदि वा शशाङ्के षष्ठे रवौ कर्मगतेऽर्कपुत्रे । सितज्ञयोर्वन्धुसुतस्थयोश्व यात्रा जनित्रीच हितानि धत्ते ॥ ३३ ॥ पत्यौ गिरां लग्नगते च शेपैरेकादशार्थोपगतैर्ययासोः । विदार्यते शत्रुबलं समन्ताद्धर्मो यथा हेतुशतैर्युगेऽन्त्ये ॥ ३४ ॥ सूर्यादयोऽरिमदनाम्बरशत्रुलग्नबन्धायगाः सुरगुरोर्दिवसच यस्य । यानेऽरिसैन्यमुपगच्छति तस्य नाशं दुष्टप्रतिग्रहवशादिव तीर्थपुण्यम् ॥ ३५ ॥ ऋक्षे गुरुज्ञौ बुधभार्गवी वा यदा प्रविष्टौ युगपत्समेतौ । अर्थानवाप्रोति यथा विचित्राञ्छात्रः सुकामान्गुरुपूजयेव || ३६ || वराहः - नक्षत्रमेकं युगपन्निविष्टौ यदा धरित्रीतनयामरेज्यौ । कुर्यात्तदन्तं द्विषतां बलानां यथैनसां विम अयाच्यवृत्या ॥ ३७ ॥ योगयात्रायांसिंहाजतौलिमिथुना मृगकर्कटौ च स्वशान्विता भवति यस्य शनिश्च लाभे । तत्सनिकाः परवलं क्षपयन्ति यातुर्मूर्खस्य चित्तमिव चारणचाटुवृक्षाः || ३८ || शुक्रांशादूर्ध्वमधः स्थिते यमारयोस्तत्र गतस्य भूपतेः । प्रयाति नाश समरे द्विषां बलं यथाऽर्थिभावोपगतस्य गौरवम् ।। ३९ ।। लल:- क्षितितनयतान्नवशकाद्यदि शतमे भृगुजोऽथवा गुरुः । शतगुणमपि हन्त्यरेबलं विषमिव कायमसृक्पथं गतम् ||४०|| बृहस्पतिः - लग्ने केन्द्रे गुरौ याते चाऽऽपोक्किमे निशाकरे । शुक्रे कर्मगते योगो यात्रायां कार्यसिद्धिकृत् ॥ ४१ ॥ बलयुक्ते गुरौ शुक्रे व लग्नकेन्द्र | निशाकरोदये यातुर्यात्रायोगोऽयमुत्तमः ॥ ४२ ॥ तृतीयेऽर्के गुरौ लग्ने रिपोर्वारे यमेऽपि वा । हिबुकस्थे सुते ज्ञे वा खेऽब्जे २६ Aho! Shrutgyanam २०१
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy