SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २००. श्रीशिवराजविनिर्मितोकेशवः ॥ ८ ॥ योगयात्रायां-शुक्रवाक्पतिविदां धन एकः सप्तमे शशिनि लग्नगतेऽर्के । निर्गतो नरपतिर्न कृतार्थो वैनतेयवदरीन्विनिगृह्य ॥ ९ ॥ रत्नमालायां-त्रिकोणकेन्द्रेषु भवन्ति सौम्या दुश्चिक्यलाभारिगताश्च पापाः । यस्य प्रयाणे तमुपैति रागाद्विपक्षलक्ष्मीरभिसारिकेव ॥१०॥ गुरुलग्ने रविः षष्ठे रन्ध्रे नेन्दुश्च गच्छतः । यस्य तस्यारिसेनाग्रे खलमैत्रीव न स्थिता ॥११॥ लल्लू:-गुरुरुदये रिपुराशिगतोऽर्को यदि निधने न च शीतमयूखः । भवति गतोऽत्र वशी च नरेन्द्रो रिपुवनिताननतामरसानाम् ॥ १२ ॥ श्रीपतिःव्यायारिषु यमारौ चेच्छक्तिभाजः शुभग्रहाः । प्रयाणे नपतेर्यस्य हस्तस्था तस्य मेदिनी ॥ १३ ॥ रत्नकोशे - मूर्तिवित्तसह नेषु संस्थिताः शुक्रचन्द्रसुततिग्मरश्मयः । यस्य यानसमये रणानले तस्य यान्ति शलभा इवारयः ॥१४॥ रत्नमालायां--प्रयाति यो विलग्नगे गुरौ मृतिस्थिते विधौ । सितेरिगे स शास्त्यरीन्दिवस्पतियथा सुरान् ॥ १५॥ दैवज्ञवल्लभे-गुरौ विलग्ने भूगुजेऽस्तसंस्थे चन्द्रेऽटमे हन्ति गतोऽरिसेनाम् । वृष्टिं यथा दक्षिणमार्गचारी हस्वो यथा रूक्षतनुश्च शुक्रः ॥ १६ ॥ बृहद्यात्रायां-चन्द्रजे कवियुते सुखस्थिते कामगे शशिनि भूपतिर्गतः । घातयत्यरिबलं रणाङ्गगे तोयवेग इव सैकतं बलात् ॥ १७ ॥ दैवज्ञवलभे- दृष्टे शुभैस्तनुनभोहिबुकारिगे ज्ञे त्यक्तव्ययस्मरतनुष्वशुभेषु याता । शौर्योत्थकीर्तिसुधया भुवनालयस्य दिग्भित्तिचक्रमखिलं धवली करोति ॥१८॥ रत्नमालायां-एकान्तरस्थे भृगुजात्कुजाद्वा सौम्ये स्थिते सूर्यसुताद्गुरोर्वा । प्रध्वस्यतेऽरिन चिरोद्गतस्य वेषाधिको भत्य इवेश्वरस्य ॥१९॥ श्रीपतिःमध्यगे शशिनि सौम्ययुक्तयोबन्धुवर्तिनि च भूपतिर्गतः । वासवस्य ककुभं यमस्य वा वासवान्तक इव क्षमो भवेत् ॥ २०॥ यात्राशिरोमणो-यो याति जीवे तनुगे महीशः क्रूरैः स्थितैयॊन्यथवाऽऽयसंस्थितः । तस्याग्रतः संयति वैरिसेना प्रीतिः खलानामिव न स्थिरा स्यात् ॥ २१॥ ललः - त्रिषण्नवान्त्येशवली शशाश्वान्द्रिर्बली यस्य गुरुश्च केन्द्र । तस्यारियोषाभरणैः प्रियाणि प्रियाप्रियाणां जनयन्ति सैन्ये ॥ २२॥ राजमार्तण्डे-व्यायारिदुश्चिक्यगतो यमारौ बलान्विता भार्गवजीवसौम्याः। यस्य प्रयाणे विलयं प्रयान्ति तस्य द्विषः सबरसो यथाऽप्सु ॥ २३ ॥ फलप्रदीपे-लाभविक्रमसुखस्थिते कवी कण्टकस्थगुरुणा निरीक्षिसे । द्यूनरन्ध्रनववर्जितैः खलैः स्याद्गतोऽभिमतसिद्धिभाङ्नृपः ॥ २४ ॥ ज्योतिःसागरे-सौम्यग्रहैः केन्द्रतपःसुखस्थैः क्रूरै १ घ. 'ध्र चेन्दु । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy