SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ज्योतिनिबन्धः। .१९९ माठरः--योगश्च प्रोक्तकालश्च याने तुल्यफलावुभौ । योगो वा प्राप्तकालो वा न्यूनाङ्गो न फलप्रदः॥८॥ भूपालवलुभे- यथा योगाद्विषं पथ्यं मध्वाज्यमृदितं भवेत् । तथा योगात्फलं दद्युस्त्यक्त्वा खेटाः स्वकं फलम् ॥९॥ ज्यातिष्प्रकाशे -निन्द्यातथ्यसंवारेषु पातवैधृतिविष्टिषु । ग्रहयोगं प्रशंसन्ति वसिष्ठात्रिपराशराः ॥१०॥ तिथ्यादावेव यत्साध्यं तद्योगेन प्रसिध्यति । अतः सर्वप्रयत्नेन ग्रहयोगान्विचिन्तयेत् ॥ ११ ॥ तस्माद्विवाहयात्रायामाधाने जातके तथा । ग्रहयोगात्फलं वाच्यं सर्वमेकत्र दुर्लभम् ॥ १२ ॥ निषेकप्रसवप्रश्नविवाहगमनादिषु । ग्रहयोगोद्भवं सत्यं फलमन्यत्र पुष्कलम् ॥ १३ ॥ पक्षाश्वमेधयात्रायां-न तिथिं न च नक्षत्रं न योगं नन्दवं बलम् । न तारा वधति विष्टिं व्यतीपातादिकं तथा ॥ १४॥ योगमेकं प्रशंसन्ति वसिष्ठात्रिपराशराः । तस्मात्सर्वप्रयत्नेन याने योगान्विलोकयेत् ॥ १५॥ वसिष्ठः-उक्त्वा साधारणां यात्रां युद्धयात्रां ब्रवीमि वाम् । व्रजन्ति ये नृपाः सूक्ष्मलग्ने ते जयिनः सदा ॥१६॥ इति योगप्रशंसा। अथ यात्रायां योगाः। रत्नमालायाम्-एकेनापि ज्ञा(?) स्फुजिद्वाक्पतीनां योगःप्रोक्तः केन्द्रधर्मात्मजेषु । द्वाभ्यामेषां चाधियोगाभिधानो नूनं सवरेव योगांधियोगः ॥ १॥ योगेन ये नृपतयोरिपुरं व्रजन्ति क्षेमेण ते गमनमागमनं च कुर्युः । क्षेमं यशो रिपुविनासमथाधियोगे योगाधियोगगमने च जयेद्धरित्रीम् ॥ २ ॥ योगयात्रायो-सौम्यश्च पापैश्च चतुष्टयस्थैः कृच्छ्रेण संसिद्धिमुपति नूनम् । प्रयाति यातप्रतियातचक्रेनदीव धात्रीधरकन्धरेषु ॥ ३ ॥ रत्नमालायाम्-उदयादिनभस्तलगर्दिनकृद्यमशीतकरैः। न भवन्त्यरयोऽभिमुखा हरिणा इव केसरिणः ॥ ४ ॥ रत्नमालायांयमज्ञशुक्रेज्यमहोसुतेषु त्रिबन्धुलग्नास्तरिपुस्थितेषु । विलीयते चरिचमू रणाग्रे लाक्षेव वह्नी नपतर्गतस्य ॥ ५॥ शशिान चतुर्थे सावदि सितेऽस्ते जयति गतोऽरीन्हरिरिव युद्धे ॥ ६ ॥ दैवज्ञवलभे-जे सितेन सहितेऽस्तगे विधौ बन्धुगे प्रवसता महीभुजा । संगरेण रिपुणा विकीर्यते तूलराशिरिव मातरिश्वना ॥७॥ लग्नेऽर्के सप्तमे चन्द्रे वित्त सौम्ये गतो नृपः । सयोऽरिपृतनां हन्ति पूतनामिव १ घ. चातियो १२ घ. गातियो । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy