________________
१९६
श्रीशिवराजविनिर्मितोयात्रा नरं पीणयति प्रकामम् । भावानुरक्ता प्रमदाङ्गनेव विदग्धचेष्टामदनाभितप्ता ॥ ४॥ गुरोविलग्नांशदिनेषु यात्रा हितानुबन्धेप्सितकामदा च । जायेव भक्ता मनसोऽनुकूला कुलाभिवृद्धथै रतिदा हिता च ॥ ५॥ यात्रा भृगोरंशदिनोदयेषु प्रीणाति कामैर्विविधैर्थियासुम् । विलासिनी कामवशेन यातं भोगैरनेकैमदनातुरेव ॥६॥ धुलग्भागेषु शनैश्च यात्रा प्राणच्छिदादीन्नचिनोति दोषान् । अन्यत्र सक्ता वनितेव मोहानिषेविता मन्मथमोहितेन ॥ ७ ॥
इति यात्रायां लग्नांशफलम् ।
अथ यात्रायां प्रतिशुक्रविचारः। . ज्योतिष्प्रकाशे-न कुर्यात्संमुखे शुक्रे यात्रां राजा कदाचन । करोति चेत्तदा नूनं बहुधाऽर्थक्षयो भवेत् ॥१॥ रत्नमालायाम्-उदयति दिशि यस्यां याति यत्र भ्रमाद्वा विचरति च भचक्रे येषु दिग्द्वारभेषु । त्रिविधमिह सितस्य प्रोच्यते संमुखत्वं मुनिभिरुदय एव त्यज्यते तत्र यत्नात् ॥ २॥ वसिष्ठः-प्रतिशुक्र प्रतिबुधं प्रतिभौमं गतो नृपः । बलेन शक्रतुल्योऽपि हतसैन्यो निवर्तते ॥ ३ ॥ संमुखे चन्द्रजे यत्र मार्गमध्योदिते यदि । यावदस्तंगते तस्मिंस्तावत्तत्रैव संवसेत् ॥ ४ ॥ ज्योतिष्प्रकाशे-संमुखं वर्जयेच्छ– विदेशगमने सदा। प्रतिग्रामप्रवेशे च कुलदेव्यर्चने तथा ।। ५॥ संमुखे भृगुजे बालापत्याया म्रियतेऽर्भकम् । गर्भस्रावस्तु गर्भिण्या नवोढायाश्च वन्ध्यता ॥ ६॥ वामे शुक्रे नवोदायाः सुख हानिश्च दक्षिणे । धनं धान्यं च पृष्ठस्थे सर्वनाशः पुरःस्थिते ॥ ७ ॥
इति यात्रायां प्रतिशुक्रविचारः।
अथ प्रतिशुकापवादः। नवोढायास्तु वन्ध्यत्वं यदुक्तं संमुखे भृगौ। तदत्र विबुधैज्ञेयं केवलं तु द्विरागमे ॥१॥ ललः-स्वभवनपुरप्रवेशे देशानां विग्रहे तथोद्वाहे । नववध्वा गृहगमने प्रतिशुक्रविचारणा नास्ति ।। २ ॥ एकग्रामे पुरे वाऽपि दुर्भिक्षे राष्ट्रविप्लवे । उदाहे तीर्थयात्रायां प्रतिशको न विद्यते ॥ ३ ॥ भीमपराक्रमे-एकनामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे । स्वामिना नीयमानानां प्रतिशुक्रो न विद्यते ॥ ४ ॥ मत्स्यपुराणे-चतुःशालं चतारमलिन्दैः सर्वतो युतम् । नाम्ना तत्सर्वतोभद्रं न तत्र प्रतिशुक्रता ॥ ५ ॥ वसिष्ठः-कश्यपेषु वसिष्टेषु भृग्वत्र्यङ्गिरसेषु च । भरद्वाजेषु वात्स्येषु प्रतिशक्रो न विद्यते ॥ ६॥ गर्ग:-पोष्णादिवह्निभायौ यावत्तिष्ठति चन्द्रमाः । ताबदन्धो भवेच्छुक्रः प्रवेशे निर्गमे शुभे ॥ ७ ॥ रेवत्याद्य
Aho! Shrutgyanam