________________
ज्योतिर्निबन्धः ।
१९५
क्षयं चन्द्रमा राहुर्भूमिसुतस्तथेोष्ण किरणः कुर्वन्ति दुःखं महत् ॥ ४ ॥ कुर्यादर्थस्य सिद्धिं सुतभवनगतो वाक्पतिः शत्रुनाशं शुक्रः शीतांशुपुत्रः सुरपतिसदृशं युद्धकाले करोति । सूर्यचन्द्रश्च भौमो दिनकरतनयः सिंहिकानन्दनाख्यः सर्वे ते पञ्चमस्था विविधभयकराः पार्थिवानां रणे च ॥ ५ ॥ शत्रुस्थाने नराणां दिनकरतनयो भूमिपुत्रोऽथवाऽर्कः शीतांशुर्देत्यमन्त्री रजनिकरसुतः सैंहिकेयोऽथ जीवः । कुर्वन्त्येवार्थलाभं परवलमथनं सिध्यते सर्वकार्यमित्येवं भूमिपानां भवति च गमने धर्मकामार्थसिद्धिः ॥ ६ ॥ नाशं शुक्रदिवाकरार्कतनया राहुस्तथा भूमिजः क्षिप्रं शत्रुवशं नयन्ति पथिकं स्थाने स्थिताः सप्तमे । सौम्यो मित्रसमागमं सुरगुरुः स्त्रीवित्तलाभं नृणां चन्द्रोऽभीष्टसुखं ददाति च धनं यात्रासु जामित्रगः ॥ ७ ॥ आरोग्यं चन्द्रपुत्रों जनयति भृगुजः सर्वकार्यार्थसिद्धि जीवो रक्षत्यशेषं सतभित्र जननी यातृकं नैधनस्थः । चन्द्रार्कौ द्वौ तमो वा जनयति नियतं शत्रुपक्षस्य वृद्धिं भौमश्चार्कात्मजो वा जनयति सततं तस्कराणां भयं च ॥ ८ ॥ शुक्रोऽतिसौख्यं नवमो बुधश्च जीवो यशः श्रीधनधान्यलाभम् । चन्द्रार्कसौरा नवमाः सभौमाः कुर्वन्त्यनेकान्पुरुषस्य दोषान् ॥ ९ ॥ कर्मस्थाने स्थितोऽर्कः प्रचुरभयकरः पुष्टिदः शीतरश्मिजीवः सङ्ग्रामकाले भवति शुभकरः सर्वकार्यप्रदो ज्ञः । शुक्रः साम्राज्यलक्ष्मीं वितरति च महीनन्दनः प्राज्यकीर्ति राहुर्वैरानुवृत्तिं जनयति सततं दीर्घरोगं तथाऽऽर्किः ॥ १० ॥ शशिबुधगुरुशुक्राश्चार्कराह्नाकिंभौमा व्रजति हि नरनाथे क्षिप्रमेकादशस्था: । द्रुत मह रिपुवर्ग घ्नन्ति नूनं प्रयातुर्विचरतु मृगराजो यूथमध्ये यथा सः ॥ ११ ॥ रविसुतकुजसूर्या बुद्धिनाशं नराणां जनयति कुमुदेशो व्याधिपीडां तमश्च । सुरुगुरुबुधशुक्रा द्वादशस्था नराणां नियतमरिसमूहं कुर्वते नष्टवीर्यम् ॥ १२ ॥ इति यात्रायां समुदायेन पृथक्फलानि ।
अथ यात्रायां लग्नांशफलम् ।
योगयात्रायां - दिनकृद्दिवसे तथांशके यात्रालग्नगतेऽथवा रवौ । संतापयति स्मरातुरं वेश्येवार्थविवर्जितं नरम् ॥ १ ॥ उदये शशिनोंऽशकेऽह्नि वा भवति गतो नचिरेण दुर्मनाः । प्रमदाभित्र यातयौवनां रत्यर्थं समवाप्य कर्कशाम् ॥ २ ॥ भौमोदयेंऽशेऽहनि वाऽस्य यात्रा करोति बन्धं धनमर्थनाशम् । संसेविता पापपराङ्मुखेन मनोभवार्तेन पराङ्गनेव || ३ || बुधस्य लग्नांशकवासरेषु
१. वो जयश्री |
Aho! Shrutgyanam