SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १९४ श्रीशिवराजविनिर्मितो शत्रुविनाशाय भवेद्यातुरिनात्मजः || ३ || उत्साहभङ्गदः कामे स्त्रीप्रसादकरो यमः । त्रिषाग्निशस्त्रजं कोपं नेत्ररोगं च मृत्युगः ॥ ४ ॥ कुर्यान्नवमगः सौरिः सुखधर्मविनाशनम् । न निवृत्तिकरः खस्थो यमः कर्म विनाशयेत् ॥ ५ ॥ एकादशगतो मन्दो यातुर्विजयवित्तदः । द्वादशेऽनर्थदो यातुः शीघ्रं दिनकरात्मजः || ६ || अथ राहुकेतुफलम् । राहुकेत्वोर्भावफलं शनिवद्दशमं विना । खस्थौ तौ शुभदौ ज्ञेया षष्ठे शीघ्रफलप्रदौ ॥ १ ॥ श्रीपतिः–त्रिकर्मायोपगो राहुः प्रयाणे सत्फलप्रदः । केतुर्या - तव्यकाष्ठायां संनताग्रशुभप्रदः || २ || बृहस्पतिः - एवं भावफलं प्रोक्तं यातुर्यात्रोदयक्षतः । अनर्थप्रोक्तभावेऽपि किंचिद्दद्युः शुभग्रहाः || ३ || तानद्य संभवक्ष्यामि यथा प्रोक्तं स्वयंभुवा । शुभवर्गे शुभदृष्टा मित्रदृष्टा: शुभप्रदाः ॥ ४ ॥ स्वकीयाष्टकवर्गे ये बहुलर्क्षगता ग्रहाः । ते चाऽप्यशुभभावस्था अपि शोभनदाः स्मृताः ॥ ५ । यातुंरायार्थपुत्रर्क्षत्रिधर्मदशमस्थितः । शुभदः शुभदांशेषु भव निशाकरः || ६ || भृगुः - इष्टः पञ्चभिरिष्टं स्यात्तथाऽनिष्टैरशोभनम् । स्थानादिबलसंपन्नैश्चतुर्भिरपि खेचरैः ॥ ७ ॥ रत्नमालायाम् - अस्तं गता ग्रहजिता रिपुदृष्टा नीचस्थिता विरुचयोऽरिगृहं प्रयाताः । रूक्षाणवश्व किमपि स्वफलं विलग्ने दातुं क्षमाः खलु भवन्ति न खेचरेन्द्राः ॥ ८ ॥ इति यात्रायां पृथग्भावफलम् । अथ यात्रायां समुदायेन पृथक्फलानि । राहुभीमदिवाकरेन्दुरविजाः संस्थिता लग्नगाः क्षुच्छत्राग्निविपज्वरारिजभयं रोगांच नानाविधान् 1 जीवः सोमसुतस्तथैव भृगुजो यात्रोदयस्थो नृणां सा यात्रा धनधान्यभोगसुखदा पुण्यः कृतैर्लभ्यते ॥ १ ॥ कोशस्थाने नराणामसुरगुरुgat धर्मकामार्थलाभं पुत्रोत्पत्तिं च जीवो धनसुखमतुलं शत्रुपक्षक्षयं च । मन्दो बन्धं च दीर्घ क्षितिसुतमरणं नाशहानिं च भानुचन्द्रः कुर्यान्नरेन्द्रं प्रियजनसहितं मित्रसंयुक्तभूतम् || २ || प्रस्थाने भूमिपस्य क्षितिसुतसहितो भानुजो भानुरेवं शुक्र चन्द्रात्मजो वा सुरगुरुरथवा शीतरश्मिश्च राहुः । भ्रातृस्थाने गताः स्युर्वेरगजतुरगान्माध्ये सर्वार्थसिद्धिं जित्वा शत्रूनशेषान्वितरति च सुखं गोकुले गोपवेषः ॥ ३ ॥ बन्धुस्थानगतो ददाति विपुलान्भोगान्भृगोरात्मजो जीवः शत्रुविनाशमृच्छवि महालाभं करोतीन्दुजः | हानिं बन्धुगतः करोति रविजो बुद्धि१. ख. व. तुरन्त्यत्रिकोणारिव्योमकाम मुखथ । २ क. ख. संधुक° । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy