________________
ज्योतिर्निबन्धः ।
अथ बुधफलम् ।
सुखार्थ कीर्तिदः सौम्यो जयदवोदये स्थितः । धनगो धनदश्वान्द्रिः प्रयातुविजयप्रदः ॥ १ ॥ तृतीपगे बुधे कामालभेतोत्कटतामियात् । चतुर्थे शयनान्नाfarai बुधः || २ || पश्च मे पुत्रवित्तार्धं दत्त्वा विजयदो बुधः । शत्रूणां वध्यतां दद्यात्पष्ठे किंचिदुजं च वित् || ३ || वराङ्गना बुधो दद्यात्ससमस्थ धनं तथा । मृत्युगचन्द्रजो दद्यादायुरर्थं यशः श्रियम् ॥ ४ ॥ धर्मस्थोऽपि बुधो यातुर्धर्मायुः पुष्टिवृद्धिदः । ईप्सितार्थप्रदो यातुः कर्मगचन्द्रनन्दनः ॥ ५ ॥ विद्यार्थीप्तिमयत्नेन दयादायगतो बुधः । द्वादशे धनहा लुप्त धनदोदितो बुधः ॥ ६ ॥
१९३
अथ गुरुफलम् ।
लग्नगोsala संपयै भवेज्जीवो जयाय च । द्वितीयो धनलाभाय भवेच्च श्रीविवृद्धये ॥१॥ तृतीयस्थो गुरुर्योधांस्तनुते चारिजं श्रमम् । राज्यसंमानदो जीवतुर्थस्थो बलप्रदः || २ || यातुरीप्सितदो जीवः पञ्चमो राज्यवृद्धिदः । प्रयातुर्वशगं कुर्यादरातिं षष्ठगोऽङ्गिराः || ३ || सप्तमः शत्रुवित्त स्त्री कीर्तिराष्ट्रप्रदो गुरुः । अष्टमस्थो गुरुर्याः प्राणहा धनहा भवेत् ॥ ४ ॥ नवमे धर्मकीर्त्यर्थराज्यमानप्रदो गुरुः । दशमस्थोऽर्थ कीर्तिश्रीप्रदाताऽमरपूजितः || ५ || एकादशगतो जीवः प्रदद्यादखिलां श्रियम् । प्रयाणे देवपूज्यः स्याद्वादशे सुखदुःखदः ॥ ६ ॥
1
अथ शुक्रफलम् ।
लग्ने शुक्रो विलासत्रीपूर्वी दद्याच्छ्रियं भृशम् । द्वितीये भृगुजो दवायातुरर्थं श्रियं सुतान् ॥ १ ॥ तृतीयस्थे सिते याताऽन्वसीदति कदाचन । चतुर्थगः सितो दयाहून यशः ॥ २ ॥ पञ्चमे स्थानमानायान्दद्यादर्थान्भृगोः सुतः । षष्ठगे शत्रवो यान्ति वश्यतां दुर्मदाः सिते || ३ || शुक्रे सप्तमगे याता स्वराज्यात्मच्युतो भवेत् । अष्टमस्थे सिते याता साधयेदीप्सितं द्रुतम् ॥ ४॥ पञ्चमे साधयेत्कामान्याता शुक्रे धनान्यपि । दशमस्थे भृगौ याता प्रभूतं धनमाप्नुयात् ॥ ५ ॥ एकादशे धनं दद्याधातुः शुक्रो गतो जयम् । द्वादशस्थः सितोदयादभीष्टं पुनराहरेत् ॥ ६ ॥
अथ शनिफलम् ।
वधं बन्धः सूनुर्यातुर्दद्याद्विग्नगः । घनगो धनहानि च शचं कुर्याद्रवेः सुतः || १ || तृतीयगो रिपून्हन्याच्छानः कुर्याद्धनादिकम् । चतुर्थगो विनाशाय बन्धूनां स्थाननाशनः || २ || पञ्चमेऽविनाशाय गतो रवितो भवेत् । षष्ठे
२५
Aho! Shrutgyanam