________________
१९२
श्री शिवराजविनिर्मितो
षष्ठोऽक वाञ्छितं दद्याच्छत्रुनाशं करोति वै ॥ ३ ॥ सप्तमः स्त्रीविरोधं च कुर्या दर्भक्षयं रविः । मृत्युभावगतो दद्यान्नानारोगान्दिवाकरः || ४ || धर्महा नवमो यातुर्धनदश्व दिवाकरः ||५|| दशमोऽभिमतान्दद्यात्समानं चैव भास्करः । लाभगो बहुलाभांश्च रत्नाद्यर्थान्ददेद्रविः । व्ययगो व्ययकृद्भानुरन्यायांश्च प्रयच्छति ॥६॥
अथ चन्द्रफलम् ।
इन्दुर्लनगतो दद्याच्छोकं कलहमेव च । स्त्रीराज्यपुत्रधर्मार्थान्दद्यात्सोमो द्वितीयः ॥ १ ॥ धनरत्नाङ्गन्ना दद्याद्यातुरिन्दुस्तृतीयगः । बन्धुगो बन्धुदवन्द्रः कृशो बन्धुविनाशनः || २ || पञ्चमोऽर्थमदश्चन्द्रः पुत्रशोककरः कृशः । षष्ठो मित्रान्रिपून्कुर्याद्दुःखितानपि शीतगुः ॥ ३ ॥ सप्तमो धनभूमिस्त्रीलाभदोऽणुर्विनाशकृत् । अष्टमे शोकदन्द्रो ह्यपमृत्युं करोति वा ॥ ४ ॥ निवृत्तिमाशु धर्मेषु तनुते महतीं श्रियम् । दशमोऽब्जोऽर्थहा क्षीण वर्धनो राज्यवृद्धिदः || ५ || लाभे त्वैश्वर्यदश्चन्द्रः सख्यवित्तयशःप्रदः । क्लेशं वाऽर्थव्ययं कुर्याद्भयं द्वादशगः शशी || ६ || अपूर्ण: शोकदन्द्रो लग्ने क्षीणस्तथा रिपौ । कर्किगोऽजस्थितः पुष्टो निजदुष्टफलापहः || ७ || सूर्यो राजभयं करोति शशिना युक्तोऽर्थहानिं भृगुः स्थानभ्रंशकरो गुरुः शशिसुतः संतापदोषं महत् । मृत्युं सूर्यसुतो ददाति नियतं शस्त्रात्तथा भूसुतस्तस्माच्चन्द्रयुतिं विहाय मतिमान्यात्रां प्रकुर्यात्सदा || ८ ||
अथ भौमफलम् ।
रुधिरो रुधिरात्सर्पाच्छाद्वा लग्नगो भयम् । कुरुतेऽथ द्वितीयस्थः सैन्यभेदं च भूमिजः ॥ १ ॥ तृतीये धनरत्नस्त्रीवस्त्राणि कुरुते कुजः । चतुर्थे बन्धुहानिः स्याच्छवाधां च भूमिजः || २ || शत्रुपीडा सुतस्थाने सुतापदचलासुतः । शत्रूणां नाशदः षष्ठः शीघ्रं जयकरः कुजः ॥ ३ ॥ सप्तमोऽर्थक्षयं रोगान्करोति धरणीसुतः । वह्वर्थनाशरोगैश्व मृत्युदो मृत्युगः कुजः ॥ ४ ॥ धर्मगो धर्मविच्छेत्ता यात्रायां धरणीसुतः । दशमेऽतीव शस्तः स्यादभीष्टफलदः कुजः || ५ || महाविभवदो भौमो भवगो भोगसौख्यदः । भूसुतो व्रणकुद्यातुर्द्वादशोऽविनाशदः || ६॥
१. 'तः षष्ठो नि ।
Aho! Shrutgyanam