________________
ज्योतिर्निबन्धः ।
१९१
शत्रुर्विग्नगः । सौम्योऽपि नाशकद्याने सुहृत्पापोऽपि कार्यकृत् ॥ ४३ ॥ श्रीपतिः - विशाखा कृत्तिकाऽऽप्यानि श्रवणो भाग्यमीज्यभम् । रेवती याम्यमाश्लेषा जननक्षणि सूर्यतः ॥ ४४ ॥ उत्पाताभिहतं यस्य क्रूरग्रहनिपीडितम् । जन्मभं सोऽनुकूलोऽपि न शस्तो लग्नगो ग्रहः ।। ४५ ।। वृद्धनारदः - यदेवोदयसंस्थस्य ग्रहस्य कथितं फलम् । तदेव तस्य वारेऽपि वर्गे वाऽपि विलन || ४६ ॥ दिगीश्वरो ललाटस्थो यदि वा दिग्बलान्वितः । बधबन्धप्रदो यातुः केन्द्रगः सुजयार्थदः ॥ ४७ ॥ नारदः- दिगीशाः सूर्यशुक्रारराह्नाकन्दुजसूरयः । दिगीश्वरे ललाटस्थे यातुर्न पुनरागमः ॥ ४८ ॥ ज्योतिष्प्रकाशे - ललाटेऽर्कस्तनौ प्राच्यां वह्नौ लाभान्त्यगो भृगुः । याने याम्ये खगो भौमो नैऋत्य गोष्ठोः || ४९ || प्रतीच्यां सप्तमो मन्दो वायौ चन्द्रः सुतारिगः । gst बुधः सौम्य गुरुरीशे धनत्रः || ५० || वसिष्ठः - राशीनेकं द्वाविनाक्रान्तराशेर (शेः) प्रादक्षिण्यं दिग्विदिक्षु क्रमेण । यद्दिग्राशौ लग्नगे संमुखत्वं तद्दिग्यातुर्मृत्युदस्तदिगीशः ॥ ५१ ॥ रत्नकोशे - लालाटेऽग्निभयं करोति दिनकृत्कोशक्षयं लोहितः शत्रूणां विजयं शशाङ्कतनयः सेवाविमर्दे गुरुः । मृत्युं भास्करनन्दनो नरपतेर्व्याधिं तथा aिrisarन्येव समस्तखेचरफलान्येकः सितो यच्छति ॥ ५२ ॥ दैवज्ञवल्लभे केन्द्रोपचयगौ शस्तौ जन्मराशिविलग्नपौ । बलिनौ यद्यपि क्रूरौ तज्ज्ञैः सौम्यसमौ स्मृतौ ॥ ५३ ॥ सौम्योऽपि न शुभं धत्ते रिपोर्वारे विलग्नगः । वारे मित्रस्य पापोऽपि भवेच्छुभफलमदः || ५४ ॥ रत्नमालायां - यात्रादिगीशादपि पञ्चमेऽन्यो गृहे ग्रहो वीर्ययुतोऽधितिष्ठेत् । समुद्यताशाकथितानि भुक्त्वा फलानि वीर्यान्नयति स्वकाष्ठाम् ॥ ५५ ॥ परस्परं त्रिकोreat मन्दारौ भास्कराद्धपौ । शुक्रारौ नयतः स्वाशां विनाश्योक्तं फलं वलात् ॥ ५६ ॥ गर्गः-साम्नो जीवसितौ नाथौ दण्डस्य कुजभास्करौ | चन्द्रो दानस्य भेदस्य राहुकेतुबुधार्कजाः || ५७ ॥ यान्ति सामादयः सिद्धिं केन्द्रोपचयसंस्थितैः । स्वनाथैवसंयुक्तस्तद्द्वारेव तदंशकैः ॥ ५८ ॥
इति लग्नबलविचारः ।
अथ पृथग्भावफलम् ।
-
अथ रविफलम् ।
बृहस्पतिः - अर्कोौंदये च संतापं शोकं विघ्नं लभेत्ततः । कोशार्थमानहा भानुद्वितीये बलनाशनः ॥ १ ॥ हेमानं विक्रमं दद्यात्तृतीये भूमिदो रविः । वैराग्यं बन्धुविद्वेषं कुर्यात्पातालगो रविः ॥ २॥ पञ्चमो मन्त्रिविद्वेषं कुर्याद्वा दुर्मतिं रविः ।
1
Aho! Shrutgyanam