________________
ज्योतिर्निबन्धः ।
१८९
वा । तद्राशिनाथैरथवोदयस्थैः करोति यानं विषभक्षणं वा ॥३॥ रत्नमालायां— चक्रः पन्था मीनलग्नेंऽशके वा कार्यासिद्धिः स्यानिवृत्तिश्च तत्र । नेष्टः कुम्भोऽप्युगर्मेऽशस्थितो वा लग्ने चाप्येंशे च नौयानमिष्टम् ॥ ४ ॥ गर्गः - दिवा दिनबले लग्ने रात्रौ रात्रिबले तथा । गन्तव्यं वा चरेद्वयङ्गे शुभयुक्ते स्थिरेऽपि वा ।। ५ ।। दैवज्ञवल्लभे- शुभग्रहैर्जन्मनि संयुता ये ये चार्कतः सौभ्ययुता द्वितीयाः । ते राशयो लग्नगताः प्रशस्ता ये क्रूरयुक्ता न शुभावहास्ते । ६॥ सौम्योऽपि यो जन्मनि नेष्टदाता स्थानं न लग्ने शुभकारि तस्य । पापोऽपि यः शस्तफलं तदीयं स्थानं विलग्ने शुभदं प्रयातुः ॥ ७ ॥ शस्तं न कीटालिवृषोदयेषु यानं तदंशेष्वथ वा प्रयातु: । लग्नानि शस्तानि शुभग्रहाणां यन्नौप्रयाणं जलभोदये तत् ।। ८ ।। चतुष्पदा द्वयङ्घ्रिवशा विसिंहाः सरीसृपाचाम्बुचराच भक्ष्याः । सिंहस्य वश्या विसरीसृपाः स्युरूह्यं जनोक्तं व्यवहारोऽन्यत् ॥ ९ ॥ स्थलाम्बुसंभूतसरीसृपाख्या भवन्ति वय्या बलिनां स्वकानाम् । समा संस्था विषमा भजन्ते वश्या रजन्यां विषमाः समानाम् ॥ १० ॥ स्याद्विद्विषो जन्मगृहोदयाम्यां लग्नेऽष्टमे शत्रुवधः प्रयातुः । वधः प्रयातुस्त्वरिभे प्रसूतौ रन्ध्रारिभे क्रूरशुभान्विते च ॥ ११ ॥ ज्योतिष्प्रकाशे - सौम्यक्रूरेषु ये खेटास्तत्कालोपचयावहाः । तेषां वारांशवर्गाः स्युर्याने योज्यास्तनावपि ।। १२ ।। रत्नमालायांमूर्तिः कोशो धन्विनो वाहनानि मित्रं शत्रुर्माग आयुर्मदश्च । व्यापार प्राप्तिर - प्राप्तिरेवं लग्नाद्भावा द्वादशैते विचिन्त्याः ॥ १३ ॥ नन्ति क्रूरास्त्र्यायवर्जे हि भावान्निर्व्यापारं निर्हतः सूर्यभौमौ । सौम्याः पुष्णन्त्येव हित्वाऽरिभावं शुक्रवास्तं मृत्युमूर्तिस्तथेन्दुः ॥ १४ ॥ ज्योतिष्प्रकाशे - सर्वत्रगाः शुभाः सौम्याः पापास्त्र्यायारिकर्मगाः । चन्द्रो नेष्टस्तनौ रन्ध्रे याने खार्किः सितोऽस्तगः ।। १५ ।। धनीधर्मगं सूर्य शुभमिच्छन्ति केचन । प्रयाणे तद्वदक्रूरं प्रशस्तं सर्वगं बुधम् ॥ १६ ॥ केचिदूचुर्व्यये चन्द्रं रिष्फे रन्ध्रे गुरुं त्यजेत् । षष्ठे शुक्रे च यात्रायां दिगीशे केन्द्रगे शुभम् ॥ १७ ॥ राज्यश्रीजयधीमानलाभारोग्यफलोदयान् । पुष्णन्ति घ्नन्ति सूर्याद्याः सदसद्भावगाः क्रमात् || १८ || लग्नपो मृत्युपो याने रन्ध्रास्तारिव्ययोपगः । केऽप्याहुर्भयदो धर्मे शेषस्थाने यशोर्थदः ।। १९ ॥ रत्नकोशे-स्वोच्चगते विजिते रिपौ बलवति लग्नाधिपे कृतागमः । निर्जित्य सार्वभौमं समुपैति गृहं समग्रबलम् ॥ २० ॥ माण्डव्यः - जन्मराशिं त्यजेल्लग्ने तथा भं नष्टवक्रिणोः । अष्टमं तत्पतिं जन्मलग्नं लग्ने यदागमः ॥ २१ ॥ प्रसूतौ
१ ख. तत्त्यजेज्जन्मल' । २ घ 'मपतिर्ल' । ३ क. ' यदोदयः ।
Aho! Shrutgyanam