________________
१८८
श्रीशिवराजविनिर्मितो(नु ) क्रमात् । भत्यैश्च तिलकैः कृत्यैर्वारदोषो विलीयते ॥ १३॥ दैवज्ञवलभेस्विन्नाः स्युः साक्षता माषास्तण्डुलास्तिलसंयुताः । दधि गोपार्षतं मांसं मृग. मांसमसृक्ततः ॥ १४ ॥ विलापनं पायसं च वैहङ्गं पिशितं तथा । तिलौदनं पष्टिकानं षष्टिकानं प्रियङ्गवः ॥ १५॥ चित्रान्नममलं यावं कुलित्था मधुसपिषी । मूलाम्बु सक्तवः शालिः शाकं मांसं बिडालजम् ॥ १६ ॥ आज यथे. ष्टमांसं च सक्तवो माषमिश्रिताः । अश्विन्यादिषु धिष्ण्येषु प्राश्यं वाञ्छितसिद्धये ॥ १७ ॥ नारदः-कुल्मापांश्च तिलानं च दधि क्षौद्रं पयः स्मृतम् । मृगमांसं च तत्सारं पायसं चापर्क मृगम् ॥ १८ ॥ शशमांसं च षष्टिक्यं प्रियङ्गुकमपूपकम् । चित्राणुजफलं कूर्मश्वाविद्गोधां च शल्यकम् ॥ १९ ॥ हविष्यं कृसरानं च मुद्ान्नं यवषिष्टकम् । मत्स्यानं चित्रितान्नं च दध्यन्नं दस्रभात्क्रमात् ॥ २० ॥ ज्योतिश्चिन्तामणौ-यमाग्न्यजपदा ह्या पैत्रत्वाष्ट्रत्रये गतिः । त्याज्याऽद्रिविश्वभूपेन्द्रेन्द्रेशभूपेन्द्रजिष्णवः ॥ ७ । १३ । १६ । १४ । १४ । ११ । १६ । १४ । १४ ॥ २१ ॥ ज्योतिःसागरे-विवर्जयेत्त्वाष्ट्रयमोरगाणामधं द्वितीयं गमने जयेच्छुः । पूर्वार्धमाग्नेयमघाद्विदैवं स्वातीमतेनोशनसः प्रशस्तम् ॥ २२ ॥ ज्योतिष्प्रकाशे-खास्ताम्बुलग्नगे सूर्ये भुक्त्वा यायाघृतं तिलान् । क्षीरं च शर्करां शीघ्र कार्याप्त्यै पूर्वतः क्रमात् ॥ २३ ॥ बृहन्नारद:-गच्छेत्याची घृतं पाश्य दक्षिणाशां तिलौदनम् । प्रतीची मत्स्यमांसानि शुभार्थी क्षीरमुत्तराम् ॥ २४ ॥ बृहस्पति:-अभक्ष्यालभ्यभक्ष्या ये स्मृत्वा स्पृष्टाऽथ तान्द्रजेत् । दत्त्वा वा सिद्धिमामोति दुष्टभादिषु भूपतिः ॥ २५ ॥ उक्तभक्ष्यैश्च नक्षत्रतिथितिथयर्धवारजाः। शुभाशुभग्रहोत्थाश्च सर्वे दोषाः शमं ययुः ॥ २६ ॥
इति यात्रायां दोहदप्रकरणम् ।
अथ लग्नबलविचारः। दैवज्ञवल्लभे-शीर्णोदये यातुरभीष्टसिद्धिः पृष्ठोदये वाञ्छितकार्यनाशः । यातव्यकाष्ठामुखमिष्टदं स्यादनिष्टदं दिक्प्रतिलोमलग्नम् ॥ १ ॥ जन्मोदये सिद्धिकरं प्रयाणं न जन्मराशेरुदये नृपस्य । स्थानान्नयोथोपचयोदयेषु शुभं फलं स्यादितरेषु नाशः ॥२॥ जन्मक्षेलमाष्टमराशिलग्ने षष्ठोदये शत्रुभलग्नतो
Aho! Shrutgyanam