SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । १८३ दुश्चिक्मलाभारिगताविनाक खस्थोऽमरेज्यो यदि बन्धुगो ज्ञः । यस्यात्र योगे क्रियतेऽभिषेकश्विरायुषस्तस्य पदं स्थिरं स्यात् ॥ ११ ॥ इति राज्याभिषेकप्रकरणम् । अथ यात्राप्रकरणम् । नारद:- अथो यात्रा यथा नृणामभीष्टफलसिद्धये । स्यात्तथा तां प्रवक्ष्यामि सम्यग्विज्ञातजन्मनाम् || १ || अज्ञातजन्मनां नृणां फलाप्तिर्घुणवर्णवत् । प्रश्नोदयनिमित्ताद्यैस्तेषामपि फलोदयः || २ || यात्राविधानं कथयाम्यथातः सर्वैरुपेतस्य गुणैजिंगीपोः । अतर्किते जन्मनि तस्य" याने फलाप्तिरुक्ता घुणवर्णतुल्या ॥ ३ ॥ ज्योतिष्प्रकाशे—ज्ञात्वाऽऽयुः कार्यसिद्धिं च निवृत्त्यादि ततो वदेत् | यात्रायाः समयं सम्यग्दृष्ट्रा जन्मदशादिकम् ॥ ४ ॥ गर्ग :-- सद्दशायां शुभा यात्रा यष्टवर्गे शुभा समा । न्यूना तत्काललग्नादौ तिध्यादावधमा मता ॥। ५ ।। रत्नमालायाम्–अज्ञातजन्मनोऽप्यन्यैर्यानं योज्यमिति स्मृतम् । प्रश्नोदयनिमित्ताद्यैर्विज्ञाते सदसत्फले || ६ || विद्वज्जनवल मे - संप्रेर्यमाणो ह्यवशः शरीरी सदैवेन शुभाशुभेन । ज्योतिर्विदः संनिधिमेत्य तस्मात्मनोऽप्यतो जन्मैसमः फलेन ॥ ७ ॥ भूप लक्लने - सुभूमौ फलहस्तः सन्सुवेषः सुवचा नृपः । पृच्छेच्छुभं तदा वाच्यमन्यथा न शुभावहम् || ८ || माण्डव्यः – हस्तास्यस्तनकण्ठोष्ठनासागण्डकटिश्रुती: । अङ्गुष्ठाङ्घयं स गुह्यानि स्पृशन्पृच्छेच्छुभं चदेत् ।। ९ ।। भृगुः-याताऽर्कपृष्ठतः पाणिग्रहो गम्यः पुरः स्थितः । आक्रन्दोऽकत्सिप्तमस्थस्तत्रत्याः शक्तितस्तु ते ॥ १० ॥ श्रीपतिः - जन्मराशिरुत जन्मविलग्नं तत्पती उदयगौ यदि वाऽस्तः । त्र्यायकर्मरिपुभान्युत ताभ्यां शत्रुक्षयमहि तदानीम् ॥ ११ ॥ इदमप्यरिसंभवं यदाऽऽस्ते हिबुके वा विजयस्तथाऽपि यातुः । शिरसोदयमेति यश्च राशिर्जयकृत्सोऽप्युदये तथेष्टवर्गः ॥ १२ ॥ करोति राशि - र्गमनं फलं च चरो विल शुभदृष्टियुक्तः । स्थिरोदये स्यागमनं न यातुः शुभं शुभैर्दृष्टयुतेऽत्र वाच्यम् || १३ || द्विमूर्तिशात्रुदयं प्रपन्ने क्रूर ग्रहैर्युक्त निरीक्षिते च । प्रयाति यद्यप्यधस्तदानीं निवर्तते शत्रुजनाभिभूतः ॥ १४ ॥ ज्योतिप्रकाशे - वाच्यं सभायां सदिति भाव यद्यप्यसत्फलम् । भूभुजे मन्त्रिणे वाऽपि कथनीयं रहः स्फुटम् ॥ १५ ॥ भूपाल: - दीप्तः स्वोच्चे स्वभे स्वस्थो १ क- नफले लिने । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy