________________
श्रीशिवराजविनिर्मितोअथ शयनविधिः ।
शुचिर्लक्ष्मीनृपञ्चास्यं स्मृत्वाऽगस्त्यशिराः स्वपेत् । न प्रतीच्युत्तर शिरा न नग्नो नाऽऽर्द्वपात्स्वपेत् || १ || धान्यगोगुरुदेवाग्निफलकोपरि न स्वपेत् । नहि क्षताजिनकुशकूलच्छायासु पांसुषु ॥ २ ॥ वराहः - धान्यगोगुरुहुताशसुगणां न स्वपेदुपरि नाप्यनुवंशम् | नोत्तरापराशिरा न च नग्नो नैव चाऽऽर्द्धचरणः श्रियमिच्छन् || ३ || स्वगृहे प्राक्शिराः शेते श्वाशुर्ये दक्षिणाशिराः । प्रत्यक्शिराः प्रवासे तु न कदाचिदुदक्शराः || ४ || सुतल्पे वैदिकैस्तार्क्ष्यमन्त्रैः संरक्ष्य च स्मरेत् । संकटेऽपि च याम्याङ्घ्रिः स्वपेत्सुग्रीवमुच्चरन् ॥ ५ ॥ माधवोऽगस्तिरास्तीकः कपिलो मुचकुन्दकः । स्मृत्वैताच्छ्रीनृसिंहाद्धिं स्मरनुच्छीर्षकं स्वपेत् ॥ ६ ॥ इति शयनविधिः ।
इति ज्योतिर्निबन्धे गृहारम्भप्रकरणम् ।
अथ राज्याभिषेकप्रकरणम् ।
यसिष्ठः- आधानजन्मेशदशाधिनाथरवीन्दु सौम्ये ज्यसितैर्बलिष्ठैः । उत्पातदोपादिकवर्जितेषु धराधिपानामभिषेकमाहुः || १ || भूपाभिषेचनं ज्येष्ठाश्रुतिक्षिप्रमृदुभ्रुवैः । रिक्ताक्रूरोज्झितैः शस्तं स्थिरोपचयकृत्तनौ ॥२॥ मूलत्रिकोणस्वगृहोचमित्रगृहस्थितैर्वाऽथ तदंशसंस्थैः । शुभे विलग्ने सततं ग्रहेन्द्रा दिशन्ति लक्ष्मीं विपुलां च कीर्तिम् || ३ || स्वनीच वैरिगृहगैस्तदंशैर स्तंगतैर्वक्रमुपागतैर्वा । पापोदये शोकभयं विकीर्ति दिशन्ति राज्ञां भृशमम्बराटाः || ४ || शीर्षोदये चोपचये गृहे वा स्वजन्मलग्नादथ लग्नगेऽपि । शुभैर्ग्रहैर्युक्तनिरीक्षितैर्वा पदं स्थिरं स्यात्सततं हि राज्ञाम् ॥ ५ ॥ रिक्ताव ( याम) मायामथ भौमवारे वर्ज्येषु वारेषु दिनेषु चैवम् । बलेर्दिने ऋक्षनिशेशयोश्च न नैधने मे त्वभिषेक इष्टः ॥ ६ ॥ पापग्रहैः स्वान्त्यगतैश्च निःस्वो रोगी विलग्नोपगतैर्भवेत्सः । पदच्युतः सप्तचतुर्थगैस्तै: पुत्र-स्थितैः सर्वसुखैर्विहीनः॥७॥ भ्रष्टोत्सुकः कर्मगतैरनायुर्मृत्युस्थितैवर्ययुतैः सपापैः। नूनं व्ययाष्टारिगतः शशाङ्कः क्षितीश्वरं हन्ति तदा वली चेत् ॥ ८ ॥ त्रिकोणकेन्द्रत्रिधनाय संस्थैत्रिपष्टलाभारिगतैश्व पापैः । पष्ठाष्टलग्नव्ययवर्जितेन चन्द्रेण राज्ञां शुभदोऽभिषेकः ।। ९ ।। यस्याभिषेके सुरराजमन्त्री लग्ने त्रिकोणे यदि वा भवेत्सः । षष्ठे कुजः कर्मगतश्च शुक्रः स मोदते विक्रमराज्यलक्ष्म्या ॥ १० ॥
१८२
Aho ! Shrutgyanam